________________
२०३४
संह्लाद पुं. ( सम् + ह्लद्+घञ्) हर्ष, आनं६. संहीण त्रि. (सम्+ही+क्त) शरमायेस, सास, विनयशील.
सकट त्रि. (कटेन अशुचिना शवादिना सह वर्तमानः ) जराज, दुष्ट (पुं.) खेड भतनुं नानुं आउ सकटान्न न. ( सकटं च तत् अन्नं च) राज अनाथ. सकण्टक पुं. (सह कण्टकेन सहस्य सः) खेड भतना अरमहानुं झाड, शेवाज. (त्रि. कण्टकेन सह वर्त्तते, पूर्वनि.) अंटावाणुं.
सकरुण त्रि. (करुणया सह वर्तमानः ) लावाणुं, ध्याणु- भवानि ! त्वं दासे मयि वितर दृष्टि सकरुणाम् आनन्दलहरी ।
सकर्ण त्रि. (कर्णाभ्यां सह वर्तमानः ) सावधान, सरवा अनवाणुं, अनवाणुं.
सकर्मक त्रि. (कर्मणा सह वर्तमानः कप्) अर्भवाणुं. तद्वर्णपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण
शब्दरत्नमहोदधिः ।
रान्तिभागवतटीकायाम् । व्या२९ प्रसिद्ध सद्रुर्भ धातु.- “फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः "-व्याकरणम् । सकर्मन् त्रि. ( कर्मणा सह वर्तमानः) अभवानुं. सकल त्रि. (कलया सह वर्तमानः) संपूर्ण, समानता, जघु, सघणुं, सा सहित - निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् - महा. १३ | १६ | ८ | सकाम त्रि. ( कामेन सह वर्तमान इति) अमना, ईच्छा सहित कामो वा सकामो वा यच्च क्वापि बहिर्जलेतिथ्यादितत्त्वम् ।
सकारण त्रि. (कारणेन सह वर्तमानः) (२शवाणुं, आरए
सहित. (न. सह कारणेन वर्तमानम्) (२५ डार्थ. सकाश पुं. (कशनं पीडनं काशः, कश्+घञ्, सह काशन) सभीप, पासे.
सकुरुण्ड पुं. (सह समानः कुरुण्डेन) साकुरुण्ड वृक्ष. सकुल पुं. स्त्री. (सह समानं कुलमस्य) खेड भतनुं
भा. (त्रि समानं कुलं यस्य) समान गुणवानुं सकुली स्त्री. (सकुल + स्त्रियां जाति ङीष् ) खेड भतनी भाछसी.
सकुल्य त्रि. ( समाने कुले भवः यत् ) समानडुणमां
थनार.
खेडवार, -
सकृत् अव्य. (एक् + नि० सकृदादेशः ) अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः । सकृदुःख
Jain Education International
[संह्लाद - सखी
करावाधावन्तिमस्तु पदे पदे " हितोपदेशे । सकृदंशो निपतति सकृत् कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सकृत् सकृत्-महा० ।
सकृत् (स्त्री.) विष्टा.
सकृत्प्रज पुं. ( सकृत् एकवारं प्रजायते, प्र+जन् +ड) अगडी. (त्रि. (सकृत् एकवारं प्रजा यस्य ) खेडवार જેને સંતાન થયેલ હોય તે. सकृत्प्रजी स्त्री. ( सकृत्प्रज + स्त्रियां जाति ङीष् ) अगडी. सकृत्फला स्त्री. (सकृत् एकवारं फलं यस्या:) जनुं
13.
सकृद्गर्भ पुं. ( सकृत् गर्भो यस्य) जय्यर. सकृद्गर्भा स्त्री. (सकृद् गर्भो यस्याः ) ४ने खेडवार ગર્ભ રહ્યો હોય તે સ્ત્રી.
सकृद्वीर पुं. ( सकृच्चासौ वीरश्च) खेड वीर वृक्ष. सकोप त्रि. ( कापेन सह वर्तमानः) श्रीपवाणुं, सीधी. सक्त त्रि. ( स + क्त) आसत अन्योऽन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः- रामा० ६ । ४ । ११ । वजगी रहेब, रहेस, उद्यमी.
सक्ति स्त्री. (सञ्च + भावे क्तिन्) खासहित सक्ति जषादपनयत्यनिले लतानाम् - किरा० ५ । ४६ । वजगी रहे ते, उद्यम
सक्तक पुं. (सक्त + इवार्थे कन् ) खेड स्थावर और. सक्तु (सज् + तुन् किच्च) साथवो, शेडेसा व वगेरेनो सोट.
सक्तुक न. ( सक्तु + संज्ञायां कन् ) खेड भतनुं २. सक्तुफला स्त्री. (सक्तव इव क्षुद्राणि फलानि यस्याः ) जीडीनु आउ
सक्तुफली स्त्री. ( सक्तव इव फलानि यस्याः ङीष् ) जीडी
सक्थिन. (स+क्थिन् ) साथण, गाडानी खेड अमु
अवयव.
सखण्डोपाधि पुं. (सखण्डश्चासौ उपाधिश्च ) जलु पदार्थ
ઘટિત ધર્મ-જેવો કે ઇન્દ્રિયત્વ-દેહત્વ વગેરે. सखि त्रि. ( सह समानं ख्यायते, ख्या + डिन् नि.) भित्र, होस्त.
सखिता स्त्री, सखित्व न. ( सख्युर्भावः तल्+टाप्त्व) भित्रायारी, होस्ती, मित्रता.
सखी (सखि + स्त्रियां ङीप् ) सहयरी, साहेबी- अथेप्सितं भर्तुरुपस्थितोदयं सखीतनोद्वीक्षणकौमुदी मुखम्-रघु० ३ ।
For Private & Personal Use Only
www.jainelibrary.org