________________
सख्य-सङ्कल्पज
शब्दरत्नमहोदधिः।
२०३५
सख्य न. (सख्युर्भावः कर्म वा यत्) मित्रायारी, होस्ती, | मुक्तावली । (पुं. सम्+क+भावे अप) मग, मिश्र मित्रता-मुमूर्छ सख्यं रामस्य समानव्यसने हरौ-रघु० ४२. भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः१३१५७।
अमरः । मिश्र थ, सं.स.०८, संजय, स्पश, ते. नामे सम् (भ्वा. प. स. सेट-सगति) aisj.
એક અથલંકાર, અગ્નિનો અવાજ. सगन्ध पुं. (सह गन्धेन लेशेन वा वर्तमानः) suति, | सङ्करी, सङ्कारी स्त्री. (सङ्कीर्यंते, सम्+कृ-कर्मणि घ
सन्धु. (त्रि. गन्धेन सह वर्तमानः) वाणु, गंध | गौरा. ङीष्/सङ्कार+स्त्रियां गौरा. ङीष्) ताण-तरतमा साहित.
દૂષિત થયેલી કન્યા. सगर पुं. (गरेण सह जातः) सूर्यवंशी. मे. २0%t. (त्रि. सङ्करीकरण न. (सङ्करः क्रियतेऽनेन, सङ्कर+च्चि+कृ+
गरेण सह वर्तमानः) रवाj, २ सहित, री. करणे ल्युट) . तनुं ५५५, मेणव, मिश्र ४२j, सगर्भ पुं. (समानो गर्भो यस्य समानस्य सः) सोन सेगमे २j. __मा. (त्रि. गर्भेण सहितः fauj, सरित. | सङ्करीकृत त्रि. (सङ्कर+च्वि+कृ+क्त) भेगवेद, मिश्र सगर्भा, सगा स्त्री. (गर्भेण सह वर्तमाना/समाने કરેલ, ભેળસેળ કરેલ.
गर्भ भवा, यत्+टाप्) सामान, रावती. स्त्री. | सङ्कर्षण न. (संकृष्यते गर्भात् गर्भान्तरं नीयतेऽसौ, सगर्दा पुं. (समाने गर्भ भवः, यत्) सोमाई. सम्+कृष्+युच्) 31. - गर्भसंकर्षणात् तं वै सगर्व त्रि. (गर्वेण सह वर्तमानः) गवाणु, विष्ठ. प्राहुः संकषेण भुवि- भाग० १०॥२।१३। जयवं, सगुण त्रि. (गुणेन सहितः) गुवाणु, गुवान. durg, मे. स्थणेथी बीठे स्थणे यी ४. (पुं. सगोत्र न. (समानं गोत्रमिति समानस्य सः) दुष, सम्यक् कर्षतीति, सं+कृष्+ल्यु) हे.. वंश.- कुलं गोत्रं सगोत्रं च तुल्यगोत्रे निगद्यते- सङ्कल पुं. (सम्+कल्+ भावे अल्) तरी. ४२वी, शब्दरत्नावली । (त्रि. समानं गोत्र यस्य) समान ગણવું, સમૂહ, સરવાળો કરી વધારવું. गोत्रवाणु, सगोत्री, suति, मधु.
सङ्कलन न., सङ्कलना स्री. (स+कल+ल्युट । सग्धि स्री. (समाना सह वा जग्धिः सन्धिः, सम्+कल+युच्+टाप्) मेत्र स्थिर ४२. स.२वाको
सह+अद्+क्तिन् निपा. सग्धिरादेशः) साथे मो४न. ४२वी, uj, योxj, संग्रह २al, गूंथ, स्य, सध् (भ्वा. प. स. सेट-सुधति) भारी नing, ४२ यो४ना. ___भार.
सङ्कलित त्रि. (सम्+कल्+क्त) योद, 3, गरेर, सङ्कट त्रि (सम+कटच, सम+कट+अच वा) सत्य सरवागो ७३ jथे संसह ३८.
અવકાશવાળું, સાંકડું, ગીચ, ઘટ્ટ, થોડી જગ્યાવાળું सङ्कलित न. (सम्+कल्+भावे क्त) सारी राते. यो४,
स्थण वगेरे, वि.52स्थग. (न. सम्+कटच्) हुम. उ, सरवो . सङ्कटा स्त्री. (सङ्कट+स्त्रियां टाप्) योतिष प्रसिद्ध | सङ्कलितैक्य न. (सङ्कलितस्य ऐक्यम्) Claundli ६u, मे. योगिनी. हेव..
કહેલ એક વગેરે અંગોનો યોગ. सङ्कटाक्ष पुं. (सङ्कटं अक्षति, अक्ष+अण्) पावडीनु । सङ्कल्प पुं. (सम्+कृप्+घञ् गुणे रस्य ल:) "अ.मु. 3.
આમ કરવું” એવો ઈષ્ટસિદ્ધિ માટે મનો વ્યાપારसङ्कथा स्त्री. (सम्यक् कथा) ५२२५२ ४३j, वातयात. कः कमः सङ्कल्पः-दश० । -सङ्कल्पमात्रोदितसिद्धयस्ते
७२वी. - उल्ललाप काकुवागन्योऽन्योक्तिः रघु० १४।१७। निश्चय, प्रतिशत, भ. साधना भाटे संलापसंकथे-हेमचन्द्रः ।
मामिला५. वाश्य, उत्प्रेक्षा, पना- तत्सङ्कल्पोपसङ्कर पुं. (सङ्कीर्यते इति, सं+कृ-कृ वा, कर्मणि+अप्) हितजडिमस्तम्भमभ्येति गात्रम्-मा० १३५। - वृथैव
સાવરણી વગેરેથી વાળેલ કચરો, ભિન્ન જાતિના પુરુષથી सङ्कल्पशतैरजस्रमनङ्ग नीत्वोऽसि मया विवृद्धिम्ભિન્ન જાતિની સ્ત્રીમાં ઉત્પન્ન થયેલ વર્ણસંકર.- | शकुं० ३।४। मानसि वियार. व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितः । सङ्कल्पज, सङल्पजन्मन्, संकल्पभव, संकल्पयोनि रूपहानिरसंबन्धो जातिबाधकसंग्रह:-सिद्धान्त- पुं. (संकल्पाज्जातः, जन्+ड/संकल्पाज्जन्म यस्य/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org