________________
२०३६
शब्दरत्नमहोदधिः।
[सङ्कल्पजात-सङ्क्रमित
संकल्पाद् भवो यस्य/संकल्पो योनिरुत्पत्तिकारणं । तनी अबोधन। शति- "संकेतो गृह्यते जातो यस्य) महेव. - “संकल्पयोनेरभिमानभूतम्"-कुमारे । ___ गुणद्रव्यक्रियासु च"-हरिः । प्रियना संगम भाटे -दग्धोऽपि कामो संकल्पजन्मना शर्वेण निर्मितः- નીમેલું ગુપ્ત સ્થાન. कथासारित्० ४९।२३८।
सङ्केतस्थान न. (सङ्केतस्य स्थानम्) प्रियना संगम सङल्पजात, सड़ल्पभव त्रि. (संकल्पाज्जात:/संकल्पाद માટે નીમેલું ગુપ્ત સ્થાન.
भवति, भू+टच्) सं.८५थी. उत्पन थयेस. सङ्केतित पुं. (सङ्केतो जातोऽस्य तार० इतच्/ सङ्कल्पयोनि, सङ्कल्पसम्भव त्रि. (संकल्पाद् योनिर्यस्य/ सङ्केत+इतच्) संतयुत, संतवाणु- साक्षात्
संकल्पात् सम्भवो यस्य) संत्यय.. 6त्पन थना२. संकेतितं योऽर्थममिधत्ते स वाचकः-काव्य प्र० । सङ्कसुक, सङ्कसूक त्रि. (सम्+कस्+उकञ्/सम्+कस्- | સંકેતયુક્ત વાચ્યાર્થ, (ન.) પ્રિયના મેળાપનું ગુપ્ત
ऊकञ्) अस्थिर, यंयम, भंह, हु, सांडं, गाय, स्थान. सं.डीel, अपवाद ४२वाना स्वभावाj. - लोष्टमर्दी सङ्कोच पुं. (सम्+कुच्+घञ्) नई विषयवाणा वायने तृणच्छेदी नखखादी तु यो नरः । नित्योच्छिष्ठः सत्य विषयवार तरी3 स्थाप- "संकोचमञ्चति सङ्कसुको नेहायुविन्दते परम्-महा० १२।१९३।१३।
सरस्त्वयि दीनदीनो मीनो न हन्त कतमां सङ्कार पुं. (संकीर्य्यते इति, सम्+कृ+घञ्) जाड वगेरेथा. गतिमभ्युपैतु"-भामिनीविलासे । (पुं. सम्+कुच्+अच् ढेलो. अयो, मानिनो श६-अवा.
मे तनु भाछj. (न. सम्+कुच्+अच्) स२. सङ्काश त्रि. (सम्यक् काशते, काश्+अच्) सर, सामान्य श०४-0. विशेष. ५सयता, ४ था- यस्मिन् समान, तुल्य, सभी५, पासे- विमाने सूर्यसङ्काशे | प्रमुदिते राज्ञि तमः सङ्कोचति क्षितौ-कविकल्पद्रुकुन्ती यत्र जपस्थिता-महा० १।१२३ ।३।
मटीकायाम् । योध, अन्ध. सङ्किल पुं. (सम्+किल्+क) मनिननी Dul, dsuvi. | सङ्कोचनी स्त्री. (सम्+कुच्+ ल्यु-गौरा. ङीष्) 4%Aslil सङ्कीर्ण त्रि. (सम्+कृ+क्त) सांई, मणेला. मने वसो.
तनु, व्याप्त, मिश्र, मेसेज थयेस, अशुद्ध. (त्रि.) सहकोचपिशुन न. (सङ्कोचेन पिशुनम्) उस२. જુદી જાતિના પુરુષથી જુદી જાતિની સ્ત્રીમાં ઉત્પન્ન सङ्क्रन्दन पुं. (संक्रन्दयति असुरान्, सम्+क्रन्द्થયેલ વર્ણસંકર.
णिच्+ल्युट) छन्द्र, श्रीकृष्ण. (न. सम्+क्रन्द्+भावे सङ्कीर्तन न. (सम्+की+ल्युट) स्तुति, 4 , प्रशंस, ल्युट) सारी शत. बूम ५॥3वी-मोटेथी. २७ ते. વર્ણન, દેવ વગેરેનું નામોચ્ચારણ, ગાયનથી દેવ | सङ्क्रम, सङक्राम पुं. (संक्रामत्यनेन, सम्+क्रम्+घञ् वगैरेना तन- संकीर्तनध्वनिं श्रुत्वा ये च वा वृद्धिः/सम्+क्रम्+घञ्) पाएनुअन्धन स्थान, नृत्यन्ति मानवाः । तेषां पादरजःस्पर्शात् सद्यःपूता सूर्य बो३ अडान, जी® राशिमा मन- दिनक्षये वसुन्धरा-बृहन्नारदीयपु० । थन..
व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा-भाग० ४।१२।४८। सङ्कीर्तित त्रि. (सम्+की+क्त) पविक, quusle. એક સ્થળે રહેલી વસ્તુનું બીજે સ્થળે જવું, પ્રતિબિંબ. सङ्कचित त्रि. (सम्+कुच्+क्त) संडीय पाभेर, सङ्क्रमण न. (सम्+क्रम्+भावे ल्युट) संन्ति , सूर्य
सं.याये.स., यीमध्येद, सभेटे. प्रमुख नलित, वो३ अडान पी७ श्री शशिम गमन- पूर्ण स.ते. सणस- सङकचिताङ्गीं द्विगणांशकां चेदर्धरात्रे तु रविसङ्क्रमणं भवेत् । प्राहुर्दिनद्वयं मनौमात्रविस्फुरन्मदनाम्-आर्यास० ६५४।।
पुण्यं त्यक्त्वा मकरकर्कटौ-देवीपु० । अन्य २५.३५ सङ्कुल न. (सम्+कुल्+क) ५२२५२. असंबद्ध वाय, રહેલ પ્રકૃતિ, સ્થિતિ, રસ અને પ્રદેશનું સ્વજાતીય
00RPluj, Ai5 स्थान. 47३, युद्ध. (त्रि. सम्+कुल्- બંધાતા અન્ય સ્વરૂપે થવું તે. स्त्याने+क) सांई, व्याप्त..
| सङ्क्रमित त्रि. (सङ्क्रम+संजाताद्यर्थे इतच्) मे सकृत्ति स्त्री. (सम्+ कृत्+क्तिन्) में तनो छन्६. स्थणेथी पीठे स्थणे गयेस, प्रतिलिम ५३८. सङ्केत पुं. (सम्+कित्+घञ्) मन.नो. भाव. ५ | सङ्क्रमितृ त्रि. (सम्+क्रम्+तृच्) मे स्थणेथी. पीठे
માટે હાથ વગેરે અવયવોની ચેષ્ટા, ઇશારો, એક | સ્થળે જનાર, સંક્રમણ કરનાર. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org