________________
सङ्क्रान्त-सङ्गीत
शब्दरत्नमहोदधिः।
२०३७
सङ्क्रान्त त्रि. (संक्रान्तिरस्यास्ति अच्, सम्+क्रम्+क्त | सङ्ग पुं. (सञ्ज+भावे+घञ्) संग, भगवं, संबन्ध,
वा) संन्तिवाणु, संम९८ ४२४२, में स्थानेथा. विषय वगैरे 6५२नी. २२, सोमत- अनन्तपुष्पस्य બીજે સ્થાને જનાર પ્રતિબિંબ પડેલ. પ્રાપ્ત થયેલ. । मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा- कुमा० १।२७।
येस. (न. सम्+क्रम् + भावे क्त) स्त्रीमान पति. ___ असतां सङ्गदोषेण को न याति पराभवम्-चाणक्य० । પાસેથી દાયરૂપે આવેલું ધન.
सङ्गणिका स्त्री. (सम्+गण्+ण्वुल+टाप् अत इत्वं) सङ्क्रान्ति स्त्री. (सम्+क्रम्+क्तिन्) गये, सूर्य वगैरे જેની સમાન બીજી કોઈ ન હોય તેવી કથા. अनु राशिम ४- नाडीनक्षत्रदिवसे रविभौम- सङ्गत न. (सम्+गम्+क्त) सौहाई, प्रेम, स्नेह, सोलत, शनैश्चराः । सङ्क्रान्ति यस्य कुर्वन्ति तस्य
संगत- यतः सतां सन्नतगात्रि ! संगतं मनीषिभिः क्लेशोऽभिजायते-तिथ्यादितत्त्वम् । संन्ति.
साप्तपदीनमुच्यते-कुमा० ५।३९। समागम को . सङ्क्रीडन न. (सम्+क्रीड्+ल्युट) २मा ते, सते.
(त्रि. सम्+गम्+कर्त्तरि क्त) सारी रात मजेतुं, सङ्क्रीडमाण त्रि. (सम्+क्रीड्+शानच्) जेलतुं, २मतुं.
સંગ પામેલ, મળેલ, જોડાયેલ, સાથે ગયેલ યુક્તિથી सङ्क्रीडा स्त्री. (सम्+क्रीड्+अच्+टाप्) २मत, मेस.
सिद्ध. सङ्घद्ध त्रि. (सम्+क्रुद्ध+अच्) अपस, डीधे भरायेल.
सङ्गति स्त्री., सङ्गम पुं. (सम्+गम्+क्तिन्/सम्+ सङ्क्षय पुं. (सम्+क्षि+अच्) ना, प्रसय.
गम्+अच्) संगम, सोबत- क्षणमिह सज्जनसंगतिरेका सङ्क्षिप्त त्रि. (सम्+क्षिप्+ल्युट) ३३j, 63j,
भवति भवार्णवतरणे नौका-मोहमुद्गरे । भगत, भोसे, ६ रे..
प्र.सं.२, समागम. सङ्गमविरह-विकल्पे वरमिह विरहो सङ्क्षिप्ति स्त्री., सक्षेप पुं. सक्षेपण न. (सम्
न सङ्गमस्तस्याः -सा० द० । dijभण. (पुं. +क्षिप+क्तिन् । सम्+क्षिप्+धञ । सम्+क्षिप्
न. सम्+गम्+घञ् न वृद्धिः) स्त्री पुरुषो. समागम.. +ल्युट) हूँtaj, +styl, ३४, 613, भो. ..
सङ्गर पुं. (सङ्गीर्य्यते, सम्+गृ+भावादौ अप्) भापत्ति, संख्य न. (संख्यायते परस्परनामोच्चारणं क्रियतेऽत्र,
दुम, प्रतिशत, युद्ध- सङ्कटे हि परीक्ष्यन्ते प्राज्ञाः सम्+ख्या+घञर्थे क) युद्ध, ८.315- "कथं भीष्ममहं
शूराश्च सङ्गरे-कथासरित्० ३१।९३ । 341512800 , संख्ये द्रोणं च मधुसूदन ! । इषुभिः प्रतियोत्स्यामि
0.1२- तथेति तस्याः वितथं प्रतीतः प्रत्यग्रहीत् पूजाह्नवरिसूदन"-श्री० भ० गी० ।
सङ्गरमग्रजन्मा-रघु० ५।२६। (न. सङ्गीर्य्यते, संख्या स्त्री. (संख्यायतेऽनया, सम्+ख्या+अ+टाप्)
सम्+गृ+अच्) 10.४ीन, जाउ. वियार, सारी सुद्धि, संध्या- सङ्ख्यामिवैषां |
सङ्गररहित, सङ्गवर्जित, (सङ्गरेन रहितः/सङ्गरेण
वर्जितम्) प्रतिशत विनानु... भ्रमरश्चकार- रघु० १६।४७।
सङ्गरहित, सङ्गवर्जित, सङ्गविच्युत (सङ्गेण रहितः। संख्यात त्रि. (सम्+ख्या+क्त) गोल, संध्या ७३८, ।
सङ्गेन वर्जितः/सङ्गेन विच्युतः) संगविनानु, प्रीति સારી રીતે પ્રસિદ્ધ.
___41२नु, सोबत. विनानु, वियोगी. संख्यान न. (सम्+ख्या+ल्युट) ij , तरी
सङ्गव पुं. (सङ्गता गावो दोहनायात्र काले नि०) प्रात:मिथ्यावादी च संख्याने दाप्योऽष्टगुणमत्ययम्-मनु०
5. ५छी. ३९. भुत सुधानी आ. - प्रातःकालो ८।४००।
मुहूर्तास्त्रीन् सङ्गवस्तावदेव तु-तिथ्यादितत्त्वे । संख्यावत् त्रि. (संख्या+अस्त्यर्थे। मतुप् मस्य वः)
सङ्गविच्युति स्त्रि. (सङ्गात् विच्युतिः) संग 241, वियो. संज्यावाणु (पुं. संख्या विचारणाऽस्त्यस्य मतुप्
सङ्गिन् त्रि. (स+घिनुण) संगवाणु, स्नेडशील. मस्य वः) विद्वान, पंडित- रणाङ्गणे कृतान्ताभ:
सङ्गीत न. (सम्+गै+क्त) यन, सामू&िsoug. , सङ्ख्यावांश्च सदो जिरे-काशीखण्डे ८२।८।।
न-नृत्य-वाघ. मे. १५, संगीतशास्त्र. -जगुः संख्येय त्रि. (संख्यायतेऽसौ, सम्+ख्या+यत्) सुकण्ठयो गन्धर्व्यः सङ्गीतं सह भर्तृकाः-भाग० । -गीतं ALL414143, संध्या 5241 45- एकोऽपि वाद्यं नर्तनं च त्रयं सङ्गीतमुच्यते । -किमन्यदस्याः भेदोऽनन्तत्वात् सङ्ख्ये यस्तस्य नैव यत्-सा० द० परिषदः श्रतिप्रसादनतः संगीतात्-शकुं० १। (त्रि. ४।२५५।
सम्+गै+कर्मणि क्त) त्रितार युत सारी रात. येस.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org