Book Title: Samipya 2006 Vol 23 Ank 03 04
Author(s): R P Mehta, R T Savalia
Publisher: Bholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हैं क्योंकि ये अन्ततः एकेश्वरवाद का ही गणगान करते हैं । राष्ट्रिय एकता, अखण्डता, : की अवधारणा को सम्पुष्ट करने में हरिवंशपुराणोक्त विष्णुविषयक स्तुतियाँ परम सहयोगी हैं।
सन्दर्भ : १. यस्माद्विश्वमिदं सर्वं तस्य शक्त्या महात्मनः । __तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनात् ॥ संस्कृत हिन्दी शब्दकोश आप्टे पृ० ९६२ २. मत्स्य:कूर्मोवराहश्चनरसिंहोऽथवामनः ।
रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश || गीतगोविन्द ऋग्वेद १-१५४ स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते । रघुवंश १०-३० सहस्रबाहो सहस्रमूर्ते सहस्रास्य सहस्राक्ष सहस्रभुज सहस्रभव सहस्रशस्त्वात्मा हुर्वेदाः । भ०प० अ० ६८ वामनपुराण का सांस्कृतिक अध्ययन - डॉ० मालती त्रिपाठी, पृ० १३७ लोकानां प्रभवः पाता कर्ता-हर्ता जगत्पतिः । आदिः स समस्तस्य प्रभवः कारणं हरिः ॥ भ०प० ८०-३७ त्रिधा भूतं जगद्योनि प्रधानं कारणात्मकम् । सत्वं रजस्तमो विष्णोजगदण्डं जनार्दनम् । तस्य कारण माहुस्त्वां सांख्य प्रकृति संज्ञकम् तदरूपेण भवान् विष्णो परिणम्याधितिष्ठति ॥ भ०प० ८८-१९, २० ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो । संहारे रुद्रतानासि विधामा त्वमसि प्रभो ॥ भ०प० ८८-३१ दृष्टव्य ब्राह्मणोऽस्य मुखमासीद बाहू राजन्यः कृतः ।
उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ।। ऋग्वेद १०-९०-१२ ११. अग्निमग्नि प्रविष्टस्तु अग्निरेव यथा भवेत् ।
हरिवंशपुराण की विष्णुविषयक स्तुतियों का समीक्षात्मक परिशीलन
૨૩
For Private and Personal Use Only
Loading... Page Navigation 1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110