SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हैं क्योंकि ये अन्ततः एकेश्वरवाद का ही गणगान करते हैं । राष्ट्रिय एकता, अखण्डता, : की अवधारणा को सम्पुष्ट करने में हरिवंशपुराणोक्त विष्णुविषयक स्तुतियाँ परम सहयोगी हैं। सन्दर्भ : १. यस्माद्विश्वमिदं सर्वं तस्य शक्त्या महात्मनः । __तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनात् ॥ संस्कृत हिन्दी शब्दकोश आप्टे पृ० ९६२ २. मत्स्य:कूर्मोवराहश्चनरसिंहोऽथवामनः । रामो रामश्च कृष्णश्च बुद्धः कल्की च ते दश || गीतगोविन्द ऋग्वेद १-१५४ स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते । रघुवंश १०-३० सहस्रबाहो सहस्रमूर्ते सहस्रास्य सहस्राक्ष सहस्रभुज सहस्रभव सहस्रशस्त्वात्मा हुर्वेदाः । भ०प० अ० ६८ वामनपुराण का सांस्कृतिक अध्ययन - डॉ० मालती त्रिपाठी, पृ० १३७ लोकानां प्रभवः पाता कर्ता-हर्ता जगत्पतिः । आदिः स समस्तस्य प्रभवः कारणं हरिः ॥ भ०प० ८०-३७ त्रिधा भूतं जगद्योनि प्रधानं कारणात्मकम् । सत्वं रजस्तमो विष्णोजगदण्डं जनार्दनम् । तस्य कारण माहुस्त्वां सांख्य प्रकृति संज्ञकम् तदरूपेण भवान् विष्णो परिणम्याधितिष्ठति ॥ भ०प० ८८-१९, २० ब्रह्मा त्वं सृष्टिकाले तु स्थितौ विष्णुरसि प्रभो । संहारे रुद्रतानासि विधामा त्वमसि प्रभो ॥ भ०प० ८८-३१ दृष्टव्य ब्राह्मणोऽस्य मुखमासीद बाहू राजन्यः कृतः । उरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ।। ऋग्वेद १०-९०-१२ ११. अग्निमग्नि प्रविष्टस्तु अग्निरेव यथा भवेत् । हरिवंशपुराण की विष्णुविषयक स्तुतियों का समीक्षात्मक परिशीलन ૨૩ For Private and Personal Use Only
SR No.535841
Book TitleSamipya 2006 Vol 23 Ank 03 04
Original Sutra AuthorN/A
AuthorR P Mehta, R T Savalia
PublisherBholabhai Jeshingbhai Adhyayan Sanshodhan Vidyabhavan
Publication Year2006
Total Pages110
LanguageGujarati
ClassificationMagazine, India_Samipya, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy