________________
सामाचारीशत
॥२७॥
द्वेषना वाह्या कुबुद्धि वाह्या, ते बापडा दुखीहस्ये सही १०८, सिद्धान्तनैमेलि नवांगीवृत्तिनै वृद्ध सम्प्रदायनें मेलि, जेह न मानई ते घणा कूडा पडे छे। समस्त दर्शन बैसी श्रीनवांगीप्रशस्ति जोई वृद्धसम्प्रदाय जोईनें सही कीधी, जे श्री
त्तिकत्तुं अभयदेवसूरि खरतरगच्छे हुआ । अत्र साखि-ओसवालगच्छे पं० सीहामतं १ अंचलगच्छे पं० लक्ष्मीनिधानमतं २ वृद्ध- श्रीअभयशालीयतपागच्छे श्रीसौभाग्यरत्नसूरिमतं ३ बडागच्छे उ० विनयकुशलमतं ४ कोरंटवालगच्छे पं० पद्मशेखरमतं ५ पूर्णिमा-15 देवसूरेः |गच्छे पं० रत्नधीरमतं ६ वडगच्छातपागच्छे पं० रत्नसागरमतं ७ मलधारीगच्छे क्षमासुन्दरमतं ८ अंचलीयागच्छे पूर्ण- खरतरग
चन्द्रमतं ९ सांडेरा-समयरत्नमतं १० आगमीयागच्छे ऋषिराममतम् ११ सुधर्मघोषगच्छे ऋषिरत्नसागरमतं १२ कडू- च्छेशत्वा|आमती-पोमसीमतं १३ श्रीखरतरगच्छे श्रीअभयदेवसरि सं०११११ श्रीथंभणो पार्श्वनाथ प्रगट कीधौ, सं०११२० श्रीन- धिकार। वाङ्गीवृत्ति कीधी, सं० १२०४ श्रीरुद्रपल्लीगच्छे अभयदेवसूरि बीजा हुआ न माने ते अभागीया, खोटुं बोलीने चारित्र
गमाडे छै । तथा के इक कदाग्रही इम कहै-जे श्रीअभयदेवसरि नवाङ्गीवृत्तिकर्ता श्रीथंभणपार्श्वनाथप्रकटकारक खरदातरगच्छे न हुआ, ते महाउत्सूत्रवादी जाणिवा, जिणे कारणे तपागच्छनायक श्रीसोमसुन्दर सूरिना शिष्यनी कीधी
उपदेशसत्तरी ग्रन्थ तेमांहि १२ मई उपदेशे (४३ पत्रे) ते कालना गीतार्थ संवेगी हुआ। तिणे खरतरगच्छे कह्या छै ते हुंडी लिखी जई छ ।
|॥२७॥ | जयत्यसो स्तम्भनपार्श्वनाथः, प्रभावपूरैः परितः सनाथः। स्फटीचकाराभयदेवसरि-यो भूमिमध्यस्थितमूर्तिमिद्धम् ॥१॥ पुरा श्रीपत्तने राज्यं, कुर्वाणे भीमभूपतौ । अभूवन भूतले ख्याताः, श्रीजिनेश्वरसूरयः ॥२॥ सूरयोऽभयदेवाख्या-स्तेषां |
54
४
Jain Education in
For Prva
Personal Use Only
W
w w.jainelibrary.org