Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 358
________________ रीशत उपधानविधिः अधिकार % ८७ सामाचा- __ अथ उत्क्षेपविधिमाह-प्रथमं ईर्यापथिकी प्रतिक्रम्य मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं दत्त्वा क्षमाश्रमणपूर्व उपधान वाही भणति-“पहिलइ उपधानि पंचमंगलमहासुअखंधतवं उक्खिवह" गुरुर्भणति-उक्खिवामो, पहिलइ उपधानि पंचमंगल कम् । महासुअखंध उक्खेवावणि अं नंदिपवेसावणीयं करेमिकाउस्सग्गं अन्नत्थूसस्सिएण"मित्यादि पूर्व कायोत्सर्गे चंदेसु निम्मल यरापर्यन्तं चतुर्विंशतिस्तवमेकं चिन्तयित्वा पारिते च संपूर्ण कथयित्वा, क्षमाश्रमणदानपूर्व भणति, पहिलइ उपधानि पंचम॥१७५॥ गलमहासुअखंध-उक्खिवावणीयं चेइआई वंदावेह, गुरुर्भणति वंदावेमोवासक्षेप करावेह गुरुर्भणति करावेमो, ततो वासक्षेपपूर्व संपूर्ण चैत्यवन्दनं क्रियते । एवं सर्वत्रोपधानेषु उत्क्षेपो ज्ञेयो, नवरं प्रथमोपधानद्वये नंदिमध्ये कार्यते उत्क्षेपः। | शेषोपधानेषु तु न नन्दिमध्ये कार्यते । अथ यद्दिने न नन्दि तदा प्रातः प्रवेशदिने उतक्षेपः कार्यते, परं निजनिजोपधाननामादिभिः आलापेन कार्यः इति उतक्षेपविधिः।८। अथ निक्षेपविधिमाह तपोऽवसानदिने सन्ध्यायां कृतचतुर्विधाहारः प्रातर्वा ईर्यापथिकी प्रतिक्रम्य मुखवस्त्रिको प्रतिलिख्य वन्दनकद्वयं दादत्त्वा उपधानतपोवाही भणति "इच्छाकारेण संदिसह भगवन् अमुगतवं निक्खिवेह" गुरुर्भणति "निक्खिवामो”, तत इच्छं ति भणित्वा क्षमाश्रमणं दत्त्वा भणति "इच्छाकारेण संदिसह भगवन् अमुगतवनिक्खिवणत्थं काउस्सग्गं करा- |वेह" गुरुर्भणति "करावेमो, इच्छामि खमासमणो० अमुगतवनिक्खियणथं करेमि काउस्सग्गं अन्नत्थू" इत्यादि भणित्वा सकायोत्सर्गे नमस्कारमेकं चिन्तयित्वा पारितेऽपि नमस्कारमेकं कथयित्वा क्षमाश्रमणं दत्त्वा "अमुगतवनिक्खिवणत्थं चेइ आई वंदावेह" गुरुर्भणति "वंदावेमो” ततः संपूर्णा चैत्यवन्दनां करोतीति निक्षेपविधिः।९। E १७॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398