Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
शद्गाथा ४४ व्याख्याने । पुनर्महानिशीथे सप्तमाध्ययने, “अट्ठमी १ चउद्दसी २ नाणपंचमी ३ पजोसवण ४ चाउमा| सिए ५ चउत्थाट्ठमछट्टे न करिजा खवण"मिति ॥ ९४ ॥
॥इति पञ्चतिथीनां नामाधिकारः॥९४ ॥ । ननु-प्राभातिक प्रतिक्रमणं कुत्र स्थाने पूर्णीभूतं कस्मात् स्थानात् छन्दनादोषो न भवति ? उच्यते-देववन्दनानन्तरं श्रीआचार्यादिवन्दनाक्षमाश्रमणत्रये दत्ते सति रात्रिकप्रतिक्रमणं संपूर्ण, ततः परं आन्तरणीदोषो न भवति, तथैव प्रतिक्रमणं प्रान्तता, श्रीजिनप्रभसूरिभिः श्रीविधिप्रपायां लिखिता, तथाहि-“अरिहंतचेइआई इच्चाइ पढिय थुइचउक्केणं चेइए वंदेइ, जावंति चेइआई इच्चाइ गाहादुगथुत्त पणिहाणगाहाओ न भणेइ, तओ आयरियाई वंदेइ तओ वेलाए पडिलेहणाइ करेई"त्ति । एवमेव तरुणप्रभसूरिकृतषडावश्यकबालावबोधेऽपि, तथाहि-“एगखमासमणि आचार्यमिश्र वांदीयइ, बीजै खमासमणि उपाध्यायमिन वांदीयइ, त्रीजै खमासमणि सर्वसाधु वांदीयइ एतले रात्रिप्रतिक्रमण संपूर्ण थो, तर पछै कम्मभूमि पढमसंघयणि इत्यादि नमस्कार श्रीऋषभवर्धमानक इत्यादि स्तवनप्रतिलेखनाकुलकादिक 'अट्ठावयंमि उसभो' इत्यादि प्रभातमांगलिक्य भावनाकुलकसज्झाय करइ ॥ ९५॥
॥इति प्राभातिकप्रतिक्रमणप्रान्तताधिकारः॥९५॥ ननु-सामायिकस्थः श्रावक उत्तरीयं प्रावरणं प्रावृणोति किंवा केवलपरिधानशाटक एव तिष्ठति ? उच्यते-नोत्तरीयप्रावरणं प्रावृणोति, तस्य सतोऽपि सामायिकग्रहणसमये व्युत्सर्जनत्वोकत्वात् , यदुक्तं श्रीआवश्यकचूर्णी, तथाहि-"सोभ
Jain Education Internet
For 265-sonal use Only
w.jainelibrary.org

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398