Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
प्रशस्ति:
सामाचा रीशतकम्। ॥१९३॥
लेखक-प्रशस्तिः ॥ श्रीमद्विक्रमतो धराङ्कगगनप्रालेयरोचिमिते, वर्षे लोद्रपुरे वरे यदुकुले भाटीसुगोत्रेऽभवत् । राजा श्रीसगरः प्रजासुखकरस्तत्सुन्दरी श्रीमती, सौख्यं भुक्तवतोस्तयोः समभवन्नेकादशेहाऽऽत्मजाः ॥१॥ अष्टौ तेषु मृताश्च मारिवशतो दुर्दैवतोऽनुक्रमे, दुःखात्तौ पितरौ वियोगविधुरौ जातौ च तस्मिन् क्षणे।। कुर्वाणा विहृतिक्रमात् क्षितितले श्रीवर्धमानप्रभोः, शिष्याः सूरिजिनेश्वराः खरतराः श्रीलोद्रपुर्या गताः॥२॥ राजाद्याः सपरिग्रहाः प्रमुदिता नन्तुं गताः सद्गुरून् , श्रुत्वा श्रीजिनधर्ममर्म सकलं सन्तोषमापुस्तराम्। विज्ञप्तिं विदधे नृपः करयुगं संयोज्य राज्ञाऽन्वितः, स्वामिन्नष्ट ममाऽङ्गजा मृतिमगुर्जीवत्यथो ते त्रयः॥३॥ तत्कार्य च यथा परोपकृतिभिर्जीवेत् सुतानां त्रयं, लाभो वो भविता स को नृपतिना प्रोक्तं तदा मत्पदे । राजाऽयं भविता सुतः कुलधरः श्रीजैनधर्मी पुनः, पुत्रौ श्रीधरनामराजधरको शुद्धास्तिको भाविनौ ॥ ४॥ ज्ञात्वा लाभममुं तथैव गुरुभी रक्षाकृताम्नायतो, वासक्षेपवशेन तौ नृपसुतौ श्राद्धौ कृतौ भ्रातरौ । ताभ्यां लोद्रपुरे जिनेन्द्रभवनं प्रोच्चैस्तरं कारितं, तद्गोत्रं भणशालिनाम समभूद्भाण्डादिशालावशात् ॥५॥ श्रीधरश्रावकस्याऽऽसन् , पञ्च पुत्रा अनुक्रमात् । खीमसी १ भीमसीनामा २, जगसी ३ रूपसी ४ तथा । देवसी ५ च यथा ख्याताः, पाण्डवाः पण्डुभूपतेः॥६॥
१९३॥
Jain Education Intemau
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 392 393 394 395 396 397 398