Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचारीशत
प्रशस्तिः
॥१९४॥
ताभिभृशं प्रवरभक्तिभृतस्तथा यत्, सा विस्मरिष्यति कदापि न किंवदन्ती ॥१५॥ प्रासादेषु त्रिभुवनगुरोरष्टसंख्येषु सम्यक्, दादास्तूपे मुखमलकथीपादिचश्चत्पताकाः। कीयुल्लासादिशि दिशि समारोपयामास भक्त्या, यः श्रीदेवावसरजयिनं शंभवं पूजयित्वा ॥ १६ ॥ यः सौवर्ण वरमशरफीनाणकं भक्तितोऽदात्, पूर्व केनाऽपि न वितरितं सर्वसाधर्मिकाणाम् । नित्यं दत्ते सकलयतिनां वस्त्रपात्रान्नपानं, कुर्वन् सामायिकजिनवचः श्रुत्यमावश्यकादीन् ॥ १७॥ श्रीभाले तिलकं पुनः श्रवणयोः सौवर्णसत्कुण्डले, ग्रीवायां मणिमौक्तिकादिजटितं ग्रैवेयकं भूषणम् । हस्ते श्रीफलमद्भुतं शिववधूवि[वै]वाहनैमित्तिकं, मन्ये सर्वमिदं चकार सुकृती श्रीपार्श्वनाथस्य यः॥१८॥ तद्भार्या निजभर्तृभक्तिकरणे दक्षा सुपक्षद्वया, शुद्धाचारवती सती गुणवती युक्ता विवेकश्रिया। वाह्याभ्यन्तरभूषणाऽस्ति कनकादेवी प्रसिद्धाऽभिधा, यत्पुत्री हरिराज उत्तमगुणः श्रीमेघराजस्तथा ॥ १९॥ यः पूर्व भरतादिवच्च तिलकं कारापयित्वा गृहे, भूत्वा संघपतिर्बभूव पुरतः कृत्वा रथं सत्वरम् । रुक्माणां निकरं वरं प्रतिपुरं वर्षन् यशोऽप्यर्जयन , श्रीशत्रुञ्जयतीर्थराजविलसद्यात्रां पवित्रां व्यधात् ॥ २०॥ यत्संघे जिनराजसूरिगुरवो गच्छाधिराजेश्वरा, आचार्या जिनसागरा मुनिवरवातेन संशोभिताः। मुख्यः संघपतिः शिवाख्या इतरे श्राद्धाः पुनर्गोचराः, अन्येऽपि व्यवहारिणो मरुधराः सत्कां सुयात्रां व्यधुः॥२१॥ विधु-वसु-रस-शशि-वर्षे १६८१, राउलकल्याणदासनृपराज्ये । श्रीशत्रुञ्जयसंघो, विनिर्ममे थाहरूकेन ॥ २२ ॥
॥१९४॥
Jain Education International
For Private & Personal use only
IP
Hinw.jainelibrary.org

Page Navigation
1 ... 394 395 396 397 398