Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 397
________________ पुण्यकर्तव्यता काऽपि, प्रत्यक्षं ददृशे मया । काऽपि श्रुता सतां वात् , प्रशस्तिलिखिताऽस्ति तत् ॥ २३ ॥ सामाचारीशतकममुना थाहरूशाहनाम्ना, पञ्चादर्शेष्वमलमतिना लेखितं पूर्वमेव ।। यावच्छीमत्खरतरगणप्रोल्लसन्नाम तावन् , नन्दत्वेतच्चिरमनुपमं सर्वकल्याणकारि ॥२४॥ ॥ इति श्रीसामाचारीशतकं संपूर्ण ॥ सूरीश्वरो विजयते सुकृपादिचन्द्रः, शिष्योऽस्ति तस्य सुखसागरपाठकस्तु । तस्याऽऽज्ञया लिखितवान् पुरि मोहमय्यां, सुश्रावको विजयचन्द्र इमां प्रतिं तु ॥ १॥ Printed by Ramchandra Yesu Shedge, at the Nirnaya Sagar Press, 26-28, Kolbhat Street, Bombay. Published by Jaweri Mulchand Hirachand Bhagat, Jinsdattaguri Jain Bhandar, Mahavir Swami's Temple, Pydhuni, Bombay. Jain Education Intern For 984onal Use Only (Galainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398