SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ पुण्यकर्तव्यता काऽपि, प्रत्यक्षं ददृशे मया । काऽपि श्रुता सतां वात् , प्रशस्तिलिखिताऽस्ति तत् ॥ २३ ॥ सामाचारीशतकममुना थाहरूशाहनाम्ना, पञ्चादर्शेष्वमलमतिना लेखितं पूर्वमेव ।। यावच्छीमत्खरतरगणप्रोल्लसन्नाम तावन् , नन्दत्वेतच्चिरमनुपमं सर्वकल्याणकारि ॥२४॥ ॥ इति श्रीसामाचारीशतकं संपूर्ण ॥ सूरीश्वरो विजयते सुकृपादिचन्द्रः, शिष्योऽस्ति तस्य सुखसागरपाठकस्तु । तस्याऽऽज्ञया लिखितवान् पुरि मोहमय्यां, सुश्रावको विजयचन्द्र इमां प्रतिं तु ॥ १॥ Printed by Ramchandra Yesu Shedge, at the Nirnaya Sagar Press, 26-28, Kolbhat Street, Bombay. Published by Jaweri Mulchand Hirachand Bhagat, Jinsdattaguri Jain Bhandar, Mahavir Swami's Temple, Pydhuni, Bombay. Jain Education Intern For 984onal Use Only (Galainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy