Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचारीशत-
कम्।
॥१८३॥
किर सामाइझं करितो मउडं अपणेइ १ कुंडलाणि २ नाममुई ३ तंबोल ४ पावारगमाइ वोसरई” इति । ततः सामायि- | साधूनां-उकस्थ उत्सर्गतः अप्रावरण एव तिष्ठति, तदानीं तस्य यतिभूतत्वात् , यदुक्तं 'हेमंतेसु अवाउडे ति, समणो इव सावओ हवइत्स र्ग-अपजम्हा' इति वचनाच्च, अपवादतस्तु काष्ठदाहशीतादिकारणमाश्रित्य त्रीणि उत्तरीयाणि प्रावरितुं कल्पन्ते नाऽधिकानि,|वादमेध्ये तान्यपि कालप्रतिलेखितानि तस्य यतिवृत्तित्वात् यतीनां च शीताद्यपवादे कल्पत्रयस्य क्रमेण प्रावरणानां ग्रहणमुक्तं, तथैव वस्त्रग्रहच ओघनियुक्तिभाष्ये भणितं, तथाहि-"जाहे तह विन तरे ताहे निविद्रेग पाउणे खोर्म । तेण वि असंथरंतो दो खोमि| णाधिकारः पाउणे ताहे ॥१॥" तहवि असंथरंतो तईअं ओणि पाउणे" इत्येवमेव श्रीसन्देहदोलावलीसूत्रे ( ६८ पत्रे )प्रोक्तं, तथाहि| "उस्सग्गनयेणं सावगस्स परिहाण साडगादवरं । कप्पड़ पाउरणाई, न सेसमववायओ तिन्नि ॥ ४६॥" | यत एवं प्रावरणपरिभोगः अपवादिकोऽत एव असौ परिधानाद् अन्यवस्त्रं शीतदंशमशकादिकारणतः प्रतिसेवितुकाम एव सामायिकग्रहणक्षणे प्रावरणं संदेशयति नाऽन्यथा यथा उष्णकालादौ इति भावः। ननु-कृतसामायिकायाः श्राविकाया उत्सर्गतः कति वस्त्राणि प्रतिपादितानि सन्ति ? उच्यते-परिधानशाटिका १ कञ्चकं २ उपरितनांशुकं चेति ३ वस्त्रत्रयं स्वदेहे यथास्थानोपयुक्तं सत कल्पते । अयमभिप्रायो यद्यपि सामायिकग्रहणवेलायां परिधानादन्यः सर्वोऽपि परिग्रहः सावधव्यापारहेतुत्वात् व्युत्सृज्यतया उक्तः, इति अप्रतिलेख्यत्वात् अडुनवत कंचुलिकागुणितशाटिके न सामायिके
* ॥१८३॥ परिभोक्तुं अर्हतः, तथाऽपि स्वस्याऽन्येषां च अशुभभावहेतुः दशनस्तननेत्रजघनाद्यगावयवाच्छादकतया बहुगुणा, कञ्च|लिका शाटिका प्रच्छदपटा इत्येतान् सामायिकेऽपि न व्यत्सजन्ति. जिनवचनबहुमानात् महासत्यः श्राविकाः ततः।
Jain Education Inter
For Private & Personal Use Only
R
w.jainelibrary.org

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398