Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचारीशतकम्।
॥१८९॥
विषयेऽपि बहु विमर्शनीयं, यतो दैवसिकावश्यकमध्ये सामान्यतो वैयावृत्यकरान् विमुच्य केवलश्रुतदेवतादेः कायोत्सर्गकरणं,
मृत्तिकापापाक्षिकादौ तु भवनदेव्याः, दीक्षादौ तु शासनदेव्यादीनामपि, अलं प्रसंगेन, तत्त्वं तु परमर्षयो विदन्ति ॥ ९८॥
नीय घटि॥इति श्रुतदेवतादिकायोत्सर्गस्थापनाधिकारः॥९८॥
कारक्षणाननु-श्रीखरतरगच्छीयसाधुसाध्व्यः सुविहितनामबिभ्राणा अपि मृत्तिकाघटकेन पानीयं विहरन्ति तत्र रक्षन्ति तत् किं
धिकारः तत्र जीवसंसक्तिसद्भावात् ? उच्यते, श्रीस्थानाङ्गे (१३८ पत्रे ) तृतीयस्थाने तृतीयोद्देशके पानीयघटस्य साधुसाध्वीनां उक्तत्वात् तथाहि-“कप्पइ निग्गंथाण वा निग्गंथीण वा तओ पायाइंधारित्तते वा परिहरित्तते वातं० लाउयपादे वा दारु
शान्तिकपादे वा मट्टियापादे वा" (सूत्रं १७०)व्याख्या-अलाबुपात्रक-तुम्बकं दारुपात्रं-काष्ठमयं मृत्तिकापात्रं-मृण्मयं शराववाघ-15
विधिरटिकादि, शेषं सुगमं, अत्र वार्घटिकाशब्देन पानीयलघुघटिकाः प्रोक्ताः। जीवोत्पत्तिपर्यन्तं तु यतनावन्तः साधवो रक्षन्त्येव
धिकारश्च ठान कथंचित् रक्षणे तु तत्रोत्पन्नपूतरकजीवपानीयं ग्रन्थोक्तविधिना गृहस्थादिभ्यः प्रयच्छन्ति, प्रत्युत काष्ठलोष्टिकादिधारणे
तु क्रीतदोषस्य साक्षात् दृश्यमानत्वात् बहुमूलत्वाच्च । न तद्धारणनियमो विचार्यमाणः संयमसुखावहो मृत्तिकापानीयलघुघटिकाः तु अल्पमूल्यत्वात् सुखेन शुद्धत्वेन मिलनत्वात् संयमोपष्टम्भकारिणो भवतीति युक्तमेव तद्धारणम् ॥ ९९॥ ॥इति मृत्तिकापानीयघटिकारक्षणाधिकारः॥ ९९ ॥
॥१८९॥ ननु-संघादीनां विघ्नोपद्रवशात्यै शान्तिविधिः क्रियते स शान्तिविधिः कः?, कुत्र प्रतिपादितश्च ? उच्यते-स विधिः कोऽपि प्राक्तनलिखितानुसारेण, कोऽपि च महेवादौ [उत्सवे] विधिज्ञश्रावकक्रियमाणानुक्रमस्य स्वयं दर्शनेन च लिख्यते, तथाहि
१००
Jain Education Inter
For Private & Personal use only
Mew.jainelibrary.org

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398