Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 372
________________ सामाचारीशतकम्। ॥१८२॥ ख्यानादिकं प्रत्याख्यानं कुर्वन्तो दृश्यन्ते । तत्राऽष्टमी-चतुर्दश्योः तपोनियमः क्रियमाणः संगच्छते, तयोः पुण्यतिथित्वेन लोके प्रसिद्धत्वात् , पर्वत्वेन आगमेषु उक्तत्वाच्च, पर्वणि च तपो बहुगुणमेव भवति, यदुक्तं "उत्तरकरणं एगग्गया य आलोय-चेइवंदणया । मंगलधम्मकहा वि अ, पवेसु तवो गुणा हुँति ॥१॥" न पुनर्द्वितीयादिषु तद्विपरीतत्वाद् अथवा सत्कृत्यत्वाद् असौ अविशेषेण पञ्चदशस्वपि तिथिषु युज्यते, न पुनः प्रतिनियतासु तासां अनागमिकत्वेन मिथ्यात्वहेतुत्वात् , इति चेत् सत्यं, यद्यपि एताः पुण्यदिनत्वेन लोके न प्रसिद्धा, नाऽपि | पर्वत्वेनाऽऽगमेऽपि उक्ता दृश्यन्ते, तथापि केनाऽपि कारणेन बहुश्रुतैः आहताः, तथाहि-श्रावकविधौ पण्डितराजपरमाहतधनपालेनोक्तम्_. “पंचविहविसयसुखं, उवभुंजइ परमिएसु दिवसेसु । तीबाभिलासविरओ, परिहरओ पंचसु तिहिसु ॥१॥" इत्येता एव पञ्च तिथयः पञ्चदशीसहिताः षड् भवन्ति ता अपि श्रुतधरैः आइताः, तथाहि दिनकृत्ये (७ पत्रे)___ "छण्हं तिहीण मज्झमि का तिही अज वासरे। किं वा कल्लाणगं अज-लोगनाहाण[मंतियं] संति यं ॥२१॥” इति । ननु-सामान्योक्ती कथं ज्ञायते तैः एता एव विवक्षिता वाऽन्या ? इति चेदुच्यते-वृद्धव्यवहारात् तेषामेव ग्रन्थान्तरे उक्तत्वाच्च, तथाहि तदन्थ:-"उद्दिट्ट १ दुमि २ चउद्दसीसुं३ च पुन्निम ४ बी एगारसि ५ पंचमी ६ दोगासणादि तवं १ इति आगमिकवद्वहुमाननीयाः श्रुतधरवचनस्य प्रायः श्रुतमूलत्वादिति श्रीसन्देहदोलावलीबृहद्वत्तो चतुश्चत्वारिं पंचतिथीनां नामाधिकार ___९४ प्राभातिकप्रतिक्रमणप्रान्तताधिकारः RC Jain Education Intem ForP964 9AUrsonal use Only M ainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398