Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 371
________________ SUPERCROSSRUSSES वारे बृहस्पतिवारे वा भरण्यादिवर्जिते चतुष्पादके नक्षत्रे मुख्यविहारिसाधोः चन्द्रादिवले सिद्धियोगे सति कल्पत्रेपोतारणानन्तरं मध्याह्नात् परतः सायंतनप्रतिक्रमणानन्तरं वा ईर्यापथिकी प्रतिक्रम्य मुखवस्त्रिको प्रतिलेख्य वन्दनकद्वयं च दत्त्वा | प्रथमक्षमाश्रमणेन "सज्झायं उक्खिवऊं" द्वितीयक्षमाश्रमणेन "सज्झायं उक्खिवणत्थं काउस्सग्गं करूं इच्छं सज्झायं उक्खिव णत्थं करेमि काउस्सग्गं अन्नत्थ." इत्यादि कथनपूर्व कायोत्सर्ग कृत्वा तत्र सागरवरगंभीरापर्यन्तं लोकोद्योतकरं चिन्त-2 ६ यित्वा पारिते च संपूर्णः कथ्यते १ । पुनः क्षमाश्रमणदानपूर्व "असज्झाय-उहडावणत्यं" कायोत्सर्गः क्रियते, तत्र लोको-18 द्योतकरचतुष्टयं चिन्त्यते, पारिते च संपूर्णः२ । पुनः क्षमाश्रमणपूर्व "खुद्दोवद्दवउहडावणथं" कायोत्सर्ग कृत्वा लोकोद्योतकरचतुष्टयं चिन्तयित्वा पारिते संपूर्णः ३॥ पुनः क्षमाश्रमणदानपूर्व शक्रादिसमस्तवेयावच्चगरदेवतानिमित्तं कायोत्सर्गः तत्रापि लोकोदद्योतकरचतष्टयं चिन्तयित्वा पारिते संपूर्णमेकं कथयित्वा, क्षमाश्रमणदानपूर्व "सज्झायं संदिसा-5 वेमि सज्झायं करेमि निसीहिआए मत्थएण वंदामि” इत्युक्ते पूर्वमुपविश्य स्वाध्यायः क्रियते, तत्र नमस्कारत्रयपूर्व “धम्मोमंगलमुक्किट्ठमि"त्यादि षड्डीवनिकायाध्ययनं यावत् मधुरस्वरेण स्वाध्यायः कर्तव्यः । ततोऽनुज्येष्ठं साधुभिः प्रत्येकं वन्दना कर्तव्या, मुख्यविहारिणा वाच्यं च "सिद्धांत भणओ भणावओ तप वहओ वहडावओ" इत्यादि ॥९३ ॥ ॥ इति अस्वाध्यायमेलनाऽस्वाध्यायोत्तारणविधिरधिकारः॥९३॥ ननु-द्वितीया-पञ्चम्यष्टम्येकादशी-चतुर्दशीरूपाः पञ्चतिथयो या विद्यन्ते तासु धर्मार्थिनो विशेषेणैकाशन-विकृतिप्रत्या 263 HAGRAACARRRRRRRR Jain Educalante For Private & Personal use only jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398