Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
CALLIGANGANAGARL
समणे भगवं महावीरे उप्पन्ननाणदंसणधरे अरहा जिणे केवली तियपञ्चुप्पन्नमणागयवियाणए" इत्यादि । पुनः श्रीभगवत्यां कोणिकसंग्रामे गाढप्रहारजर्जरिताको नागपौत्रो वरुणनामा पर्यन्ताराधनाऽभिमुखः प्राह "नमुत्थुणं समणस्स भगवओ महावीरस्स आइगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स त्ति", पुनः श्रीविशेषावश्यकगाथायामपि धर्माचार्यत्वे| "ठवणा वि य निअगुरुणो, सुत्ते भंते त्ति जेण गणहारी। आमंतइ तित्थयरं, सेसा य अप्पणो य गुरुं॥१॥" इति।। | पुनः श्रीउपदेशमालासूत्रे श्रीधर्मदासगणिनाऽपि प्रोक्तं"आयरियभित्ति धम्मरागो, कस्स सुनक्खत्तमहरिसीसरिसो। अवि जीविअंववसिअं, न चेव गुरुपरिभवो सहिओ॥१ । पुनः श्रीपञ्चमाङ्गे सिंहानगारेण रेवत्यग्रेऽपि श्रीमहावीरदेवस्य अर्हतो धर्माचार्यत्वं प्रोक्तमस्ति, एवमनेकेषु स्थानेषु अ धर्माचार्यत्वं निगदितमस्ति, अतो न कश्चिद्विरोधः । ननु-भवतु नाम एकस्यामेव अवस्थायां स्थापनाचार्यों वा स्थापनाईन् वा, परमसौ स्थाप्यप्रमाणमेव कर्तुमुचितो न लघुतरो महत्तरो वा, तावत्प्रमाणे हि तस्मिन् दृष्टे सोऽयं इति अध्यवसन्ति तद्भक्ताः, किं नाऽध्यवसितः कृतपुण्यप्रतिनिधिः कृतपुण्य इति तत्पुत्रैः इति वाच्यं । स्थापनाकल्पस्य आगमे अनियतमानस्यैव प्रतिपादितत्वात् तथाहि आवश्यके| "अक्खे बराडए वा, कढे पोत्थे य चित्तकम्मे अ। सब्भावमसब्भावं, ठवणाकप्पं विआणाहि ॥१॥” इति । | अथवराटकानां स्वभावतो एव लघुत्वात् काष्ठानां च यादृच्छिकत्वेन अनियतत्वात् , किं च स्थाप्यप्रमाणा एव स्थापना यदि अभविष्यत् तदाऽर्हत्स्थापनाऽपि तादृशेवाऽकारयिष्यत् अर्हश्च उत्कृष्टतः पञ्चशतधनुःप्रमाणं एव, जघन्यतस्तु
I CK
Jain Educatan Intel
०
Privates Personal use Only
Law.jainelibrary.org
271

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398