Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 383
________________ GOOOOOSSSSSSS सिजसुरी उस्सग्गे, नेओ संतिथयस्स पढणे य॥३१॥ एवं चिअ चउम्मासे, वरिसे अ जहक्कम विही णेओ। पक्खियचउमासवरिसेसु, नवरि नामस्स नाणत्तं ॥ ३२॥ इति योगशास्त्रतृतीयप्रकाशवृत्तौ (२४८ पत्रे), एवं पाक्षिकवृत्तावपि श्रुतदेवतास्तुतिः, तथाहि-"सुअदेवया-भगवई०" श्रुताधिष्ठात्री देवता भवति च श्रुताधिष्ठात्री देवता, यदुक्तं कल्पभाष्ये| "सवं च लक्खणोवेयं, समाहिं दिति देवया । सुत्तं व लक्खणोवेयं, जिणसवन्नुभासियं ॥१॥” भगवतीपूजा ज्ञानाव. इत्यादि, ननु-कथं श्रुताधिष्ठातृदेव्या व्यन्तरादिप्रकारायाः कर्मक्षपणे सामर्थ्य ? उच्यते-तद्गोचरशुभध्यानस्याऽपि स्मतुः कर्मक्षयहेतुत्वेन अभिहितत्वादिति । एवं निशीथभाष्यचूर्णी षोडशोद्देशकेऽपि भव वनदेवतादीनां कायोत्सर्गकरणं लिखितमस्ति, तथाहि| "ताहे दिसाभार्ग अमुणंता सबालवुड्डगच्छस्स रक्खणट्ठा वणदेवयाए उस्सग्गं करिति सा आकंपिआ दिसभागं पंथं वा कहेज, सम्मद्दिविदेवया अण्णबवएसओ वइ आएतावि उवति ते साधू तं, वइयं पासित्ता आसासिया ते साहू ता ते देवयाए गोउलपरंपरएणं ता वाणीया जाव जणवदं पत्ता ताहे सा देवता अंतिमवइयाए उवगरणं विंटियं विस्सरावेइ, तीए अट्ठा साहुणो निउत्ता गोउलं न पेच्छंति, बेंटियं घेत्तुं पडिगया गुरुणो कहंति नत्थि सा वइयत्ति, नायं जहा देवयाए कयमिति । एत्थ सुद्धोचेव नत्थि पच्छित्तं" इत्यादि । एवमेव श्रीदेवेन्द्रसूरिभिरपि श्रीसंघाचारबृहद्वृत्ती (३७० पत्रे) सम्यग्दृष्टिदेवदेवीनां स्मरणीयत्वादिना व्यवस्थापनं व्यधायि, तथाहि-"इह सुरा य सरणिज्जति" इहशब्दः पूर्वद्वारे संयोजितोऽपि डमरुकमणिन्यायेन अत्राऽपि संबध्यते । ततश्च इहेति संपूर्णचैत्यवन्दनायां क्रियमाणायां सुराश्च *COLASSASALARIARES Jain Education Inter D w.jainelibrary.org 275 Personal use only

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398