Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 377
________________ मन्टेहदोलावलीसूत्र तत्र भवति, केवलं शयासंस्तारकादिविधिः एवात्राऽधिकः । तन्मूलस्य शयनविधेः पौषधे एव उक्तत्वादिति । 'पुर्व जाहे तह वि' इत्याद्योपनियुक्तिभाष्येण कल्पत्रयस्य प्रावरणमेव अपवादिकं साधोः उकं । नतु ग्रहणं, यतः औधिको पकरणान्तर्गतत्वेन उत्सर्गेण साधुः कल्पत्रयं गृह्णाति यदुक्तं चतुर्दशउपकरणसंख्यायां, 'तिन्नेव य पच्छादगा' इति केवलमिदं संवर्तितमेव सत् उत्सर्गेण वामस्कन्धेन वहति शीतवातादिकारणेन पुनः प्रावृणोति, अत्र तु 'गिण्हई गुरुव दिन्ने' इत्यादिना कल्पभाष्येण कल्पसप्तकस्य ग्रहणमेव अपवादिकं उक्तं, ततो यतिः उत्सर्गेण तिस्रः प्रच्छादकाः संगृह्णाति अपवादतस्तु सप्त प्रावृणोति च, तिस्रोऽपि सप्ताऽपि अपवादतः एवेति न पूर्वापरविरोध इत्यर्थः, पुनरत्राऽर्थे विस्तरार्थिना युगप्रधानश्रीजिनदत्तसूरिविरचितं सन्देहदोलावलीसूत्रं तवृत्तिश्च द्रष्टव्ये ॥ इति साधूनां उत्सर्गे वस्त्राणामेकं, अपवादे त्रयं, अत्यन्तापवादे सप्तकं। कृतसामायिकश्राद्धानां उत्सर्गे एकं, अपवादे त्रयं, श्राविकाणां उत्सर्गे त्रयं अपवादे षटुं इत्यधिकारः॥९६ ॥ ननु-"गुरुविरहमि अठवणा" इति वचनप्रामाण्यात काष्ठादिस्थापना स्थाप्यते तत् युक्तं, परं सा स्थापना गुरोःवा अहेतो वा यदि गुरोः तदा प्रतिक्रमणादौ क्रियमाणे शक्रस्तवपाठः तदने न युक्तः, अथ यदि अहंतः स्थापना तदा 'गुरुविरहमि अठवणा' इति वाक्यं हृदि निधाय तत् स्थापनं असंगतं इव स्यात् , ततः किं तत्त्वं ? तत्रोच्यते-एका काष्ठादिस्थापना | पश्चानामपि परमेष्ठिनां अस्ति, अत्र पश्चापि परमेष्ठिनः स्थापिताः सन्ति । अथ कश्चित् प्रेरयिष्यति श्राविकाभिः गुरूणां संघट्टो रक्षणीयः, तर्हि कथं आर्यिकाः स्थापनाचार्य स्थापयन्ति ? अथ निजमहत्तरां कल्प्यते इति चेत् तत्र स्थापनाचार्य त्रयं, अत्यन्तापवाधिकारः ॥ ९६ ॥ Jain Education Intem Forovate & Personal use only 949 Daw.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398