Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 361
________________ प्रातर्गच्छाधिपतिपार्श्वे माला परिधातव्या, तदनु तत् दिनात् दिनदशकं दशाहिका कार्या, तत्र पौषधग्रहणाभावेऽपि त्रिविधाहारमेकाशनं कुर्वन् उपधानवाही च निरारम्भस्तिष्ठति २४ । सवाण्यपि उपधानानि उत्कृष्टविधिना वहनीयानि तदभावे श्रावकैः एकान्तरोपवासः, साधुभिस्तु उपवासाचाम्लनिर्विकृतिकैकाशनैः कृत्वा तावन्त उपवासाः पूरणीया न दिनसंख्या नियमोऽस्ति २५ । इति नित्यकर्तव्यता ॥१०॥ | अथ पडिपुन्ना विगइ पारणाविधिमाह-प्रातर्गुरोः समीपे समागत्य पृथक् प्रतिक्रमणे कृते च मुखवस्त्रिका प्रतिलिख्य वन्दनकषटुं ददाति, गुरुभिः समं प्रतिक्रमणे कृते वन्दनकद्वयमेव ददाति, ततो गुरुर्भणति “पवेयणं पवेयह" इति | भणित्वा भणति पडिपुन्नाविगइपारणं करेहत्ति, ततः किंचित् स्वेप्सितं प्रत्याख्यानं करोति, ततो भणति-गुरुसमक्ष समग्र | उपधानमांहे अभक्ति आशातना कीधी हुवे ते मिच्छामि दुक्कडं । इति पडिपुन्नाविगइपारणाविधिः।११।। ८७॥ ॥इति सप्तोपधानक्रिया-विधिरधिकारः ॥ ८७॥ ननु श्रावक-श्राविकाणां निर्विकृतिकप्रत्याख्यानेन उत्कटद्रव्याणि यानि त्याज्यानि सन्ति तानि कानि ? उच्यन्ते "खीरी खंडं खजूर सक्करादक्खदाडिमाई य । तिलवट्टी वडिवाइं, करंबओ चूरिमं च तहा ॥९६॥ नालि अरं मोईअं, मंडिअ संतलिय भजियाचणए । आसुरिअंबिलिआ, पणगाइ किल्लाडियाई तहा ॥९७ ॥ तंदुलकडिअ दुद्धं, घोलं एयाइं भूरिभेयाई । उक्कोसगदबाई, वजिज्जा निबिगइअंमि ॥ ९८॥" इति श्रीसन्देहदोलावली (पत्रे ११०) सूत्रगाथात्रयवृत्त्यनुसारेण क्रियते Jain Education Inter I law.jainelibrary.org 253sonal use Only

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398