SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ प्रातर्गच्छाधिपतिपार्श्वे माला परिधातव्या, तदनु तत् दिनात् दिनदशकं दशाहिका कार्या, तत्र पौषधग्रहणाभावेऽपि त्रिविधाहारमेकाशनं कुर्वन् उपधानवाही च निरारम्भस्तिष्ठति २४ । सवाण्यपि उपधानानि उत्कृष्टविधिना वहनीयानि तदभावे श्रावकैः एकान्तरोपवासः, साधुभिस्तु उपवासाचाम्लनिर्विकृतिकैकाशनैः कृत्वा तावन्त उपवासाः पूरणीया न दिनसंख्या नियमोऽस्ति २५ । इति नित्यकर्तव्यता ॥१०॥ | अथ पडिपुन्ना विगइ पारणाविधिमाह-प्रातर्गुरोः समीपे समागत्य पृथक् प्रतिक्रमणे कृते च मुखवस्त्रिका प्रतिलिख्य वन्दनकषटुं ददाति, गुरुभिः समं प्रतिक्रमणे कृते वन्दनकद्वयमेव ददाति, ततो गुरुर्भणति “पवेयणं पवेयह" इति | भणित्वा भणति पडिपुन्नाविगइपारणं करेहत्ति, ततः किंचित् स्वेप्सितं प्रत्याख्यानं करोति, ततो भणति-गुरुसमक्ष समग्र | उपधानमांहे अभक्ति आशातना कीधी हुवे ते मिच्छामि दुक्कडं । इति पडिपुन्नाविगइपारणाविधिः।११।। ८७॥ ॥इति सप्तोपधानक्रिया-विधिरधिकारः ॥ ८७॥ ननु श्रावक-श्राविकाणां निर्विकृतिकप्रत्याख्यानेन उत्कटद्रव्याणि यानि त्याज्यानि सन्ति तानि कानि ? उच्यन्ते "खीरी खंडं खजूर सक्करादक्खदाडिमाई य । तिलवट्टी वडिवाइं, करंबओ चूरिमं च तहा ॥९६॥ नालि अरं मोईअं, मंडिअ संतलिय भजियाचणए । आसुरिअंबिलिआ, पणगाइ किल्लाडियाई तहा ॥९७ ॥ तंदुलकडिअ दुद्धं, घोलं एयाइं भूरिभेयाई । उक्कोसगदबाई, वजिज्जा निबिगइअंमि ॥ ९८॥" इति श्रीसन्देहदोलावली (पत्रे ११०) सूत्रगाथात्रयवृत्त्यनुसारेण क्रियते Jain Education Inter I law.jainelibrary.org 253sonal use Only
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy