SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ सामाचा- रीशत कम्। ॥१७६॥ स्वाध्यायसत्कं ७८१९ सप्तम्यादिदिनत्रयं तपसि न पतति १७ । प्रतिक्रमणमध्ये प्रभाते नमस्कारप्रत्याख्यानमेव कार्य, ततो || उपधानगुरुसमीपे क्रियावसरे उपवासं आचाम्लं निर्विकृतिक एकाशनं वा कार्य १८ । प्रत्याख्यानपारणसमये पूर्व नमस्कार विधिः प्रत्याख्यानं पारयति, ततः उपवासादिकं १९ । प्रथमोपधानद्वयप्रवेशदिने मालादिने च यदि नन्द्याडम्बरेण उत्सूरता अधिकार भवति पौषधादि कर्तुं न शक्यते, तदा तृतीयप्रहरप्रतिलेखनानंतरं सर्वोपकरणानि प्रतिलिख्य रात्रिपौषधोऽवश्यं ग्राह्यः २० । प्रातरुपधानवाही गुरुसमीपे समागत्य ईर्यापथिकी प्रतिक्रम्य पौषधं सामायिकं च लात्वा प्रतिलेखनां||S अङ्गप्रतिलेखनां च करोति, ततो मुखवस्त्रिका प्रतिलिख्य उवहि पडिलेहणं संदिसावेमि उवहि पडिलेहणं करेमीति क्षमाश्रमणद्वयं ददाति, ततो वन्दनकषटूदानानन्तरं क्षमाश्रमणदशकं ददाति, तत्क्रमश्चाऽयं-बहुवेलं संदि० १ बहुवेलं करेमि०२|| बइसणं सं० ३ बइसणं ठाएमि ४ सज्झायं संदि०५ सज्झायं क० ६ पांगुरणं संदि०७ पांगुरणं पडिग्गहेमि ८ कट्ठासणं संदि०९ कट्ठासणं पडिग्गहेमि १० । ततो वन्दनकद्वयदानपूर्व सुखतपःपृच्छा २१ । सन्ध्यायामपि एवमेव क्रिया-| करणं, नवरं पूर्व प्रतिलेखनां अङ्गप्रतिलेखनां च करोति, न उवहि प्रतिलेखनां । ततो गुरोर्वन्दनकषटूदानानन्तरं क्षमाश्रमणदशकदानमिदं उवहि पडिलेहणं संदि० उवहि पडिलेहणं करेमि २ सज्झायं संदि. ३ सज्झायं क०४ बइ- ॥१७६॥ सणं सं०५ बइसणं ठा०६ शेषं पूर्ववत् १० । २२। पृथक् प्रतिक्रमणसद्भावतः पाक्षिकवन्दनकानि सुखतपःपृच्छापर्यन्तां क्रियां सर्वामपि कृत्वा देयानि २३ । मालापरिधाने सन्ध्यायां मालां अभिमन्त्रयित्वा स्वगृहे रात्रिजागरणं कृत्वा BOGUCHOCHODOSESSORIES Jain Education Inter For Private 1252 Posonal use only Alw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy