________________
सामाचा-
रीशत
कम्।
॥१७६॥
स्वाध्यायसत्कं ७८१९ सप्तम्यादिदिनत्रयं तपसि न पतति १७ । प्रतिक्रमणमध्ये प्रभाते नमस्कारप्रत्याख्यानमेव कार्य, ततो || उपधानगुरुसमीपे क्रियावसरे उपवासं आचाम्लं निर्विकृतिक एकाशनं वा कार्य १८ । प्रत्याख्यानपारणसमये पूर्व नमस्कार
विधिः प्रत्याख्यानं पारयति, ततः उपवासादिकं १९ । प्रथमोपधानद्वयप्रवेशदिने मालादिने च यदि नन्द्याडम्बरेण उत्सूरता
अधिकार भवति पौषधादि कर्तुं न शक्यते, तदा तृतीयप्रहरप्रतिलेखनानंतरं सर्वोपकरणानि प्रतिलिख्य रात्रिपौषधोऽवश्यं ग्राह्यः २० । प्रातरुपधानवाही गुरुसमीपे समागत्य ईर्यापथिकी प्रतिक्रम्य पौषधं सामायिकं च लात्वा प्रतिलेखनां||S अङ्गप्रतिलेखनां च करोति, ततो मुखवस्त्रिका प्रतिलिख्य उवहि पडिलेहणं संदिसावेमि उवहि पडिलेहणं करेमीति क्षमाश्रमणद्वयं ददाति, ततो वन्दनकषटूदानानन्तरं क्षमाश्रमणदशकं ददाति, तत्क्रमश्चाऽयं-बहुवेलं संदि० १ बहुवेलं करेमि०२|| बइसणं सं० ३ बइसणं ठाएमि ४ सज्झायं संदि०५ सज्झायं क० ६ पांगुरणं संदि०७ पांगुरणं पडिग्गहेमि ८ कट्ठासणं संदि०९ कट्ठासणं पडिग्गहेमि १० । ततो वन्दनकद्वयदानपूर्व सुखतपःपृच्छा २१ । सन्ध्यायामपि एवमेव क्रिया-| करणं, नवरं पूर्व प्रतिलेखनां अङ्गप्रतिलेखनां च करोति, न उवहि प्रतिलेखनां । ततो गुरोर्वन्दनकषटूदानानन्तरं क्षमाश्रमणदशकदानमिदं उवहि पडिलेहणं संदि० उवहि पडिलेहणं करेमि २ सज्झायं संदि. ३ सज्झायं क०४ बइ- ॥१७६॥ सणं सं०५ बइसणं ठा०६ शेषं पूर्ववत् १० । २२। पृथक् प्रतिक्रमणसद्भावतः पाक्षिकवन्दनकानि सुखतपःपृच्छापर्यन्तां क्रियां सर्वामपि कृत्वा देयानि २३ । मालापरिधाने सन्ध्यायां मालां अभिमन्त्रयित्वा स्वगृहे रात्रिजागरणं कृत्वा
BOGUCHOCHODOSESSORIES
Jain Education Inter
For Private
1252
Posonal use only
Alw.jainelibrary.org