________________
६
सामाचारीशतकम्।
॥१७७॥
तन्नामानि शृणु क्षैरेयी १ दुग्धराद्धसेविका २ खण्डः ३ खजूरः ४ शर्करा ५ द्राक्षा ६ दाडिमकुलिका ७ सहकार ८ राजा- 18| उत्कटद्रदन ९ कदलीफल १० नागरङ्गजातिफलानि ११ द्राक्षादीनि नागरङ्गादिफलपर्यन्तानि सच्चित्तान्यपि उपायेन प्रासुकीकृ
व्याधिकारः तानि अत्र ज्ञेयानि, अन्यथा तद्भक्षणासंभवः, गुडपर्पटिका १२ गुडधाना १३ कर्करीयकः १४ फाणितं १५ इक्षुरसः१६ कंसार १७ वर्षांपलाः १८ शर्करातिलकाखण्डकतलीपर्यायाः १९ अमृतिका २० तिलकुट्टीः २१ साऽपि सञ्चित्ततिलानां चेत्तदा पर्युषिता अग्नितापतप्ता तदा सद्यस्काऽपि अचित्तानां तदापि सद्यस्काऽपि कल्पते, वटकानि काञ्जिकभिन्नानि अभिन्नानां पक्वान्नविकृतित्वेन घोलमिन्नानां जीवसंसक्तिमत्त्वेन निर्विकृतिके अभक्ष्यत्वात् २२ करम्बो-दधिकृतो दुग्धकृतो वा ज्ञेयः, नतु तक्रकृतः तस्य बदरचूर्णवत् नीरसत्वेनाऽनुत्कृष्टत्वात् २३ चूरिमं घृतखण्डादि[गुड]मिश्रितं मोदकादिचूर्ण २४ स्नेहमर्चिः २५ तथाकुग २६ कुल्लरि २७ सिद्धपंडिका २८ घृततैलाबैकतरबक्षितमण्डका २९ रोट्टिका ३० आस्तानक ३१ आम्लिका ३२ व्याघारिते डुरिका ३३ पूरणादि तेमनानि ३४ व्याघारित राबप्रहेलिका ३५ नालिकेरगरिका ३६ | मोदकामण्डितस्नेहमिश्रिता कणिक्कानिष्पन्ना ३७ अग्नितापगलितपुटद्वयान्तय॑स्तगुडमिश्रा रोट्टिका घृताद्यतिमृक्षितरोट्टिका वा ३८ भर्जिका वत्थुलादिशाकः, सापि उत्कालिते घृते तैले वा पक्का ज्ञेया ३९ अपक्वचणकाः तेऽपि घृते तैले वा पक्का १७७॥ ग्राह्याः ४० अन्यान्यपि छमकितशालनकानि ४१ आसुरिका-राजिका संस्कृतघोलदध्याद्यन्तर्निक्षिप्तखण्डीकृतसर्षपशाकादिः इयं च सिन्धादिदेशे आहुरिति नाम्ना, जालन्धरे आसुरमिति नाम्ना, अन्यत्र राजिका तिक्तमिति नाना च प्रसिद्धा एषा
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org