Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचा- रीशत- कम्।
॥१४८॥
AKUSHUSEOSASTUSSUUSSA
स्तोकामपि मंडली लंघते तदा किं तद्दोषनिवारणकर्तव्यं ? अत्रोच्यते-अत्रार्थे विधिप्रपायां श्रीजिनप्रभसूरिवाक्यं प्रमाणं, पंचप्रतिक्र० तथाहि तत्पाठः-"जया य मज्जारिआ छिंदइ तया जा-सा कालीकब्बडी। अक्खहिकक्कडियारि मंडलमांहि संचरी हय क्षुत्करणे पडिहय मजारित्ति ॥१॥ चउत्थपयं वारतिगं भणिआ खुद्दोपदवउहडावणत्थं काउस्सग्गो कायबो, सिरिसंतिनाह नमो- तद्दोषनिवाकारो घोसेअबो इति प्रतिक्रमणविधिः?” छुटकपत्रे तु वार्तिकरूपेऽयमनुक्रमः । देवसिकादिप्रतिक्रमणपश्चकेऽपि यदि रणाधिपमाजोरीमंडली स्तोकामपिलंघते तदा अपशकुनादिकायोत्सर्गत्रयं पूर्ववत्प्रतिक्रमणकरणानन्तरं क्रियते,ततो “जा सा कालीति" क्ष्यादिपंचगाथा वारत्रयं पठ्यते, वामपादेन वारत्रयं भूमिराहन्यते च ॥७७॥
प्रतिमा॥इति मार्जारीमंडलीप्रवेशनदोषनिवारणविधिरधिकारः॥ ७७ ॥
जारीदोषननु-सामायिकग्रहणक्रियायां श्राद्धानां कति क्षमाश्रमणानि ? उच्यते-तत्रार्थे श्रीविधिप्रपापाठःप्रमाणं, तथाहि- नि० सामाअंगीकय सामाइएण य उभयसंझं सामाइयं गहेअवं, तस्स एसो विहि-पोसहसालाए साह समीवे गिहे वा एगदेसे वा, खमास- यिकग्रहणे मणदुगपुवं सामाइय मुहपोत्तिं पडिलेहिअ २ पढमखमासमणेण सामाइयं संदिस्सावेमि ३ बीअखमासमणेण सामाइयं त्रयोदशठाएमित्ति ४ भणिऊण पुणो वंदिअ ५ अ नवगात्र हुतो नमुक्कारतिगपुर्व करेमि भंते सामाइअं इच्चाइ दंडगं वोसिरामि क्षामणापजंतं वारतिगं कड्डिअ, खमासमणेण इरियावहियं पडिक्कमिअ ६ खमासमणदुगेणं वासासु कट्ठासणं उउबद्धे पाउंछणं ८, धि०७६खमासमणदुगेणं सज्झायं च संदिस्साविअ सज्झायं करेमि १० पुणो वंदिअ नवकारद्वगं भणइ ११ तओ सीअकाले पंगुरणं संदिसावेइ पंगुरणं पडिग्गहेमि १३ सज्झायाणंतरं कट्ठासणं संदिसावेइ त्ति । एवं तरुणप्रभसूरिकृतषडावश्यकबालाव- ॥१४८॥
७७-७८
Jain Education in
For 296%ersonal use Only
Doww.jainelibrary.org

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398