Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 338
________________ सामाचारीशत S ८४ CALES PERSORGE मधुरस्वरे पडिकमज्यो, अन्ये भणन्ति तहत्ति, इदं वार्तिकवाक्यं गच्छप्रवृत्त्या कथ्यमानमस्ति, परं विधिप्रपातरुणप्रभसूरि- श्रावक-प्रबालावबोधादौ लिखितं नाऽस्ति । ततः संबुद्धान् श्रीगुर्वादीन् क्षमयितुं क्षमाप्रधानं च सर्वमनुष्ठानं सफलमिति ज्ञापयितुं| तिक्रमण"संबुद्धा खामणेणं अब्भुदिओहं अभितरपक्खियं खामेमि" चातुर्मासिकप्रतिक्रमणे "चाउम्मासिअं खामेमि” सांवत्सरिक- विधिरप्रतिक्रमणे "संवच्छरिअं खामेमि" इति पाठमूर्ध्वस्थित एव मस्तके हस्तद्वयं निवेशयन् कथयित्वा ततो जानुभ्यां स्थित्वा धिकारः भूतलन्यस्तमस्तको मुखे मुखवस्त्रिकां दत्त्वा पाक्षिकप्रतिक्रमणे “पन्नरसण्हं राईण"मित्यादि, चातुर्मासिकप्रतिक्रमणे “चउण्हं । मासाण"मित्यादि, सांवत्सरिकप्रतिक्रमणे "दुवालसण्हं मासाण"मित्यादिपाठेन श्रीगुर्वादीन् क्षमयति। तत्र पाक्षिके त्रीन् , चातुर्मासिके पञ्च, सांवत्सरिके सप्त क्षामणकाणि कार्याणि, परं त्रिषु अपि स्थानेषु साधुद्वयं शेष रक्षणीयं । अत्र श्रीआवश्यकबृहद्वृत्तिः (७९४ पत्रे ) "एवं सेसाणवि साहणं खामणावंदणं करेंति, अह विआलो वाघाओ वा ताहे सत्तण्डं पंचण्डं तिण्डं वा, पच्छा देवसिअं| दापडिक्कमंति" इति, तत उत्थाय इच्छाकारेण “संदिसह भगवन् पक्खियं चउम्मासि संवच्छरिअं वा आलोएमि इच्छं आलो-18 एमि जो मे पक्खिओ जो मे चउमासिओ जो मे संवच्छरिओ वा" इत्यादि सूत्रं भणित्वा संक्षेपेण विस्तरेण वा पाक्षिकान् चातुर्मासिकान् सांवत्सरिकान् वाऽतिचारा नालोचयति "सबस्स वि पक्खिय चउम्मासिअ संवच्छरिअ' इत्यादि भणित्वा ॥१६५॥ उपवासादिरूपं प्रायश्चित्तं प्रतिपद्यते, अत्र गच्छप्रवृत्त्या गुरुर्वक्ति-"चउत्थेण छटेणं अट्टमेण वा पडिक्कमह” इति ततो वन्दनकदानपूर्वकं प्रत्येक क्षामणकानि कुरुते, तत्पाठस्तरुणप्रभसूरिणोक्तो यथा-"देवसिअआलोइअ पडिकंतं प्रत्येकखा Jain Education Inte For Private & Personal Use Only W wjainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398