Book Title: Samacharishatakama
Author(s): Samaysundar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 350
________________ सामाचारीशतकम्। ॥१७१॥ ६ भणति "इच्छाकारेण तुम्भे अम्हं सवविरइसामाइय आरोवणत्थं चेइआई वंदावेह", यः पुनः पूर्वाऽप्रतिपन्नसम्यक्त्वादि- दीक्षादानगुणः स "सम्मत्तसामाइय १ सुअसामाइय २ सबविरइसामाइय ३ आरोवणत्थं ति” भणति, गुरुराह "वंदावेमो" पुनरपि विधि: क्षमाश्रमणं दत्त्वा गुरुपुरतो जानुभ्यां तिष्ठति गुरुरपि तस्य शीर्षे वासं क्षिपति, ततो गुरुणा सह चैत्यानि वन्दते. आधकार गुरुरपि स्वयमेव शान्तिनाथ-शान्तिदेवतादिस्तुतीर्ददाति शासनदेवताकायोत्सर्गे उद्द्योतकरचतुष्कं चंदेसुनिम्मलयरा पजंतं चिन्तयति, गुरुरपि पारयित्वा स्तुतिर्ददाति, शेषाः कायोत्सर्गस्थिताः शृण्वन्ति, पश्चात् सर्वेऽपि उद्द्योतकरं पठन्ति, ततो नमस्कारत्रिकं कथयन्ति, ततो जानुभ्यां स्थित्वा शक्रस्तवं पञ्चपरमेष्ठिस्तवं च भणन्ति, ततो गुरुर्वेषं अभिमन्त्रयति पश्चात् क्षमाश्रमणं दत्त्वा शिष्यो भणति "इच्छाकारेण संदिसह [भगवन् ] तुन्भे अम्हं रयहरणाइ वेसं समप्पेह", ततो नमस्कारपूर्वे सुगृहीतं करेहत्ति भणन् शिष्यो दक्षिणबाहुसंमुखं रजोहरणदसिकाः कुर्वन् पूर्वाभिमुख उत्तराभिमुखो वा वेषं समर्पयति,8 पुनः क्षमाश्रमणं दत्त्वा रजोहरणादिवेषं गृहीत्वा ईशानदिशि गत्वा आभरणाद्यलङ्कार उन्मुञ्चति वेषं च परिदधाति, प्रदक्षिणावर्त चतुरङ्गलोपरि कर्तितकेशो गुरुपार्श्वमागत्य क्षमाश्रमणं दत्त्वा भणति "इच्छाकारेण तुम्हे अम्हं अटुं गिण्हह" | पुनः क्षमाश्रमणं दत्त्वा ऊर्ध्वस्थितस्य ईषद् अवनतकायस्य नमस्कारत्रिकं उच्चरयित्वा ऊर्ध्वस्थितो गुरुः प्राप्तायां लग्न|वेलायां समकालनाडीद्विकप्रवाहवर्ज अभ्यन्तरं प्रविश्य श्वासं अस्खलितं अट्टात्रिकं गृहाति, तत् समीपस्थितसाधुः सदश- ॥१७॥ वस्त्रेण अट्टाः प्रतीच्छति, ततः क्षमाश्रमणं दत्त्वा शिष्यो भणति "इच्छाकारेण तुब्भे अम्हं सबविरइसामाइयआरोवणत्थं For Private & Personal Use Only IR Jain Education Inter jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398