________________
सामाचारीशतकम्।
॥१७१॥
६ भणति "इच्छाकारेण तुम्भे अम्हं सवविरइसामाइय आरोवणत्थं चेइआई वंदावेह", यः पुनः पूर्वाऽप्रतिपन्नसम्यक्त्वादि- दीक्षादानगुणः स "सम्मत्तसामाइय १ सुअसामाइय २ सबविरइसामाइय ३ आरोवणत्थं ति” भणति, गुरुराह "वंदावेमो" पुनरपि विधि: क्षमाश्रमणं दत्त्वा गुरुपुरतो जानुभ्यां तिष्ठति गुरुरपि तस्य शीर्षे वासं क्षिपति, ततो गुरुणा सह चैत्यानि वन्दते. आधकार गुरुरपि स्वयमेव शान्तिनाथ-शान्तिदेवतादिस्तुतीर्ददाति शासनदेवताकायोत्सर्गे उद्द्योतकरचतुष्कं चंदेसुनिम्मलयरा पजंतं चिन्तयति, गुरुरपि पारयित्वा स्तुतिर्ददाति, शेषाः कायोत्सर्गस्थिताः शृण्वन्ति, पश्चात् सर्वेऽपि उद्द्योतकरं पठन्ति, ततो नमस्कारत्रिकं कथयन्ति, ततो जानुभ्यां स्थित्वा शक्रस्तवं पञ्चपरमेष्ठिस्तवं च भणन्ति, ततो गुरुर्वेषं अभिमन्त्रयति पश्चात् क्षमाश्रमणं दत्त्वा शिष्यो भणति "इच्छाकारेण संदिसह [भगवन् ] तुन्भे अम्हं रयहरणाइ वेसं समप्पेह", ततो नमस्कारपूर्वे सुगृहीतं करेहत्ति भणन् शिष्यो दक्षिणबाहुसंमुखं रजोहरणदसिकाः कुर्वन् पूर्वाभिमुख उत्तराभिमुखो वा वेषं समर्पयति,8 पुनः क्षमाश्रमणं दत्त्वा रजोहरणादिवेषं गृहीत्वा ईशानदिशि गत्वा आभरणाद्यलङ्कार उन्मुञ्चति वेषं च परिदधाति, प्रदक्षिणावर्त चतुरङ्गलोपरि कर्तितकेशो गुरुपार्श्वमागत्य क्षमाश्रमणं दत्त्वा भणति "इच्छाकारेण तुम्हे अम्हं अटुं गिण्हह" | पुनः क्षमाश्रमणं दत्त्वा ऊर्ध्वस्थितस्य ईषद् अवनतकायस्य नमस्कारत्रिकं उच्चरयित्वा ऊर्ध्वस्थितो गुरुः प्राप्तायां लग्न|वेलायां समकालनाडीद्विकप्रवाहवर्ज अभ्यन्तरं प्रविश्य श्वासं अस्खलितं अट्टात्रिकं गृहाति, तत् समीपस्थितसाधुः सदश- ॥१७॥ वस्त्रेण अट्टाः प्रतीच्छति, ततः क्षमाश्रमणं दत्त्वा शिष्यो भणति "इच्छाकारेण तुब्भे अम्हं सबविरइसामाइयआरोवणत्थं
For Private & Personal Use Only
IR
Jain Education Inter
jainelibrary.org