SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ । तस्या विधिर्भण्यते, प्रव्रज्यादिनात् पूर्वदिने सन्ध्यासमये व्रतग्राहिसत्त्वो यथा विभूत्या मङ्गलतुर्यसहितो रजोहरणादि-15 | वेषसंगत-च्छब्बकेन सधवाशुचिनारी शिरसि न्यस्तेन समं समागत्य गुरुवसत्यां समवसरणादि पूजासत्कारा-क्षतावर्तनालि-18 केरसहितो कृत्वा गुरूणां पादौ वन्दते, ततो गुरुर्वासचन्दनाक्षतानभिमत्र्य शिष्यशिरसि वासक्षेपं कुर्याद, वर्धमानविद्यादिभिः । अट्टा [आट्टी] अधिवास्य कुसुम्भरक्तदशिकाया उद्भाहयति चन्दनमक्षतांश्च शिरसि ददाति, ततो रजोहरणादिवेष मधिवास्य तस्य मध्ये पूगीफलानि पञ्च सप्त नव पञ्चविंशतिर्वा प्रक्षेपयति, भूतिपोट्टिकां च, ततो वेषछब्बकेन सधवानारी६ शिरोन्यस्तेन समं उभयपार्थस्थितयोः हस्तगृहीतनिष्कोशखड्गयोः द्वयोः पुरुषयोः सतोहं गत्वा जिनबिम्बानि पूजयित्वा तेषां पुरस्तात् शासनदेवताया वा पुरस्तात् छब्बकं स्थापयित्वा रात्रिजागरणं कुर्वन्ति श्रावकाः, श्राविकाश्च देवगुरूणां चतुर्विधसंघस्य च गीतानि गायन्त्यस्तिष्ठन्ति यावत् प्रभातवेला । ततः प्रभाते गुरूणां चतुर्विधसंघसहितानां गृहमाग-2 | तानां पूजां कृत्वा अमारिघोषणपूर्व दानं ददाति यथोचितं स्वजनादिवर्ग सन्मानयति, ततः तस्य मातृपितृबन्धुवर्गो गुरूणां पादौ वन्दयित्वा भणति-"इच्छाकारेण सचित्तं भिक्खं पडिग्गहेह" गुरुर्भणति-"इच्छामो वट्टमाणजोगेण" ततो संघसहि| तेन यानादिषु समारूढो मङ्गलतुर्यरवेण स्वयमेव दानं ददन् जिनभवनं समागच्छति, लग्नादिकारणे पश्चाद्वलितो जिनानां पूजां करोति, ततोऽक्षतैर्नालिकेरसहितैः अञ्जलिं भृत्वा नमस्कारपूर्व प्रदक्षिणात्रयं ददाति, ततः पूर्वोक्तविधिना पुष्पाणि | अक्षताश्च क्षिपति दीक्षानिमित्तं, ततः पश्चात् ईर्यापथिकी प्रतिक्रम्य क्षमाश्रमणपूर्व पूर्वप्रतिपन्नसम्यक्त्वादिगुणः शिष्यो Jain Education Intemall For Private Personal Use Only 941 OMainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy