________________
Jain Education Inter
काउस्सग्गं करावेह, खमासमणपुढं सब विरइसामाइय आरोवणत्थं करेमि काउस्सग्गं अन्नत्थूसस्सिएण "मित्यादि पठित्वा उत्द्योतकरं सागरवरगंभीरा पर्यन्तं शिष्यो गुरुश्च द्वावपि चिन्तयतः पारयित्वा उद्योतकरं भणतः, ततः क्षमाश्रमणं दत्त्वा शिष्यो भणति, इच्छाकारेण तुम्भे अम्हं सबविरइसामाइयसुत्तं उच्चारावेह, गुरुराह, उच्चरावेमो । पुनः क्षमाश्रमणं दत्त्वा ईषदवनतकायो गुरुवचनं अनुवदन् नमस्कारत्रिकपूर्व सबविरइसामाइयसूत्रं वारत्रिकं उच्चरति, ततो गुरुर्मन्त्रोच्चारपूर्व प्रणामं कृत्वा लोकोत्तमानां पादेषु वासं क्षिपति, अक्षतानभिमत्र्य संघाय ददाति । ततः क्षमाश्रमणं दत्त्वा शिष्यो भणति "संदिसहकिं भणामो” गुरुर्भणति " वंदित्ता पवेयह", पुनः क्षमाश्रमणं दत्त्वा भणति " इच्छाकारेण तुम्हे अम्हं सबविरइसामाइअं आरोवेह गुरुर्वासक्षेप पूर्वं भणति ” आरोवियं ३ खमासमणेण हत्थेणं सुत्तेणं तदुभएणं सम्मं धारणीयं चिरं पालनीयं नित्थारगपारगाहोहि, गुरुगुणेहिं बुड्ढाहिं, सीसो, इच्छामो अणुसट्ठित्ति भणित्वा क्षमाश्रमणं दत्त्वा भणति तुम्हाणं पवेइयं संदिसह साहूणं पवेएमि, ततः क्षमाश्रमणं दत्त्वा नमस्कारमुच्चरन् प्रदक्षिणां ददाति, वारत्रयं संघश्च तच्छिरसि अक्षतनिक्षेपं करोति, ततः क्षमाश्रमणं दत्त्वा भणति "तुम्हाणं पवेइयं साहूणं पवेइयं संदिसह काउस्सग्गं करेमि ", गुरुर्भणति | करेह । पुनः क्षमाश्रमणं दत्त्वा "सबविरइ आरोवणत्थं करेमि काउस्सग्गं अन्नत्थूसस्सिएण "मित्यादि पठित्वा सागरवरगंभीरापर्यन्तं उद्योतकरं चिन्तयित्वा पारयित्वा उद्योतकरं पठति, ततः क्षमाश्रमणपूर्वं भणति “इच्छाकारेण तुम्भे अम्हं सबविरइ सामाइयथिरीकरणकाउस्सगं करावेह, सद्यविरइसामाइयथिरीकरणत्थं करेमि काउस्सगं" तत्र सागरवरगंभी
For Private & Personal Use Only
243
www.jainelibrary.org