SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ SOMA सामाचारीशत कम्। ॥१७२॥ रापर्यन्तं उद्द्योतकरं चिन्तयित्वा पारयित्वा उद्योतकरं पठति । ततः क्षमाश्रमणं दत्त्वा "इच्छाकारेण तुम्भे अम्हं नाम-18 उपधानठवणं करेह गुरुर्भणति "करेमो।” ततो वासं क्षिप्यन् रविशशिगुरुसोमगोचरशुद्ध्या यथोचितं नाम करोति, ततः कृत- विधिः नामा शिष्यः सर्वसाधून् वन्दते, आर्यिकाः श्रावकाः श्राविका अपि तं वन्दन्ते । ततः क्षमाश्रमणपूर्व शिष्यो गुरुं भणति अधिकार "तुम्मे अम्हं धम्मोवएसं देह' "पुनः क्षमाश्रमणं दत्त्वा जानुभ्यां स्थितः शिष्यः शृणोति गुरुर्भणति" "चत्तारि परमंगाणि इत्याधुत्तराध्ययनानां तृतीयमध्ययनं "पञ्चज्जा विहाणं वा जयं चरे जयं चिढे” इत्यादि वा सोऽपि च संवेगातिशयतस्तथा पुणोति यथाऽन्योऽपि कोऽपि पवजति, अत्र संग्रहगाथा__ "चिइवंदणवेसप्पण-संमंचउरंगुलग्ग अट्टही]गहो । सामाइअ तिअकलण-तिपयाहिण वास उस्सग्गो ॥१॥" ॥ इति दीक्षादानविधिरधिकारः॥८६॥ ननु-सप्तसु उपधानेषु श्राद्धानां कस्मिन् उपधाने कति उपवासाः?,१ कति पौषधाः?, २ किं नाम?, ३ क उपधानप्रवेशविधिः?, ४ का प्रभाते क्रिया?, ५ का तृतीयप्रहरे क्रिया ?,६को वाचनाकरणविधिः?, ७ क उत्क्षेपविधिः, ८ को निक्षे पविधिः?, ९ का कर्तव्यता नित्यं ? १० का च पडिपुन्नाविगइपारणा कर्तव्यता?,११? अत्रोच्यते-एतेषां एकादशप्रश्नानां उत्तरस्वरूपं किंचिद्विधिप्रपा-तरुणप्रभसूरिबालावबोधानुसारेण किंचित् संप्रदायानुसारेण, किंचिच्च सांप्रतं श्रावकक्रियमाण- | ॥१७२॥ क्रियानुसारेण शिष्यसुखावबोधार्थ प्राकृत-संस्कृत-बार्तिकरूपतया लिख्यते । तत्र प्रथम प्रत्युपधानं उपवाससंख्या १ पौष RRRRRRRR GOGOS Jain Education inter ForP944 For Private Personal Use Only X w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy