SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ धसंख्या २ नामानि ३ चाह-पंचमंगलमहासुअखंधे पढम दुवालसं तओ पंचण्हं अज्झयणाणं नमोअरिहंताणं इत्यत आरभ्य नमो लोए सबसाहूणं यावत् एगा वायणा दिज्जइ१। इत्थ पुण अज्झयणा अट्ठ तओ आयंबिल अद्वगं अट्ठमं च ३ तओ तिण्हं अज्झयणाणं एसो पंच नमुक्कारो इत्यत आरभ्य हवइ मंगलं यावत् बीया वायणा दिजइ २ अत्रोपवासाः सार्धद्वादश, पौषधाविंशतिः, विधिना वहनेतु उपवासा द्वादश पौषधाश्च षोडश, इदं पंचमंगलमहासुअखंध नमुक्कारतपः विसडेति नाम इदं प्रथमोपधानं । १। इरियावहिआ-सुअखंधे वि अट्ठ अज्झयणा तिणि चरमाणि चूला भिन्नइ, तत्थ दुवालसमे तवे पुण्णे "इच्छाकारेण संदिसह" इत्यत आरभ्य जे मे जीवा विराहिया "यावत्" पढमा वायणा दिजइ १ तओ आयंबिल अद्रमे अट्टमे च कए एगिंदिया इत्यत आरभ्य ठामि काउस्सग्गं यावत् बीआ वायणा दिज्जइ २ अत्राऽपि उप-10 वासाःसार्धद्वादश पौषधाविंशतिविधिना वहने तु उपवासा द्वादश पौषधाः षोडश, इदं इरियावहियातपः विसडेति नाम इदं द्वितीयमुपधानं । २। "भावारिहंतत्थए पढमं अट्ठमं तओ नमुत्थुणं" इत्यत आरभ्य "गंधहत्थीणं" यावत् पढमा वायणा है. दिज्जइ १ "तओ सोलसएहिं अंबिलेहिं गएहिं लोगुत्तमार्ण" इत्यत आरभ्य धम्मवरचाउरंतचक्कवट्टीणं यावत् बीया वायणा दिजइ २ "पुणो तओ सोलसहिं अंबिलेहिं गएहिं अप्पडिहयवरनाणदसणधराणं इत्यत आरभ्य सवे तिविहेण वंदामि यावत् तइया वायणा दिजइ ३ अत्रोपवासा द्वाविंशतिः पौषधाः पञ्चत्रिंशत् , विधिना वहने तु उपवासा एकोनविंशतिः पौषधाः पञ्चत्रिंशदेव ३५ इदं नमुत्थुणं तपः पांत्रीसडेति नाम तृतीयमुपधानं । ३। "ठवणारिहंतत्थए पुर्षि चउत्थं तओ Jain Education Intent 245Use Only Ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy