________________
सामाचारीशतकम्।
॥१७३॥
तिन्नि अंबिलाणी तओ तिण्हं अज्झयणाणं अरिहंतचेइयाणं' इत्यत आरभ्य वोसिरामि यावत् एगा वायणा दिजइ १ उपधानअत्रोपवासाः साधौं द्वौ पौषधः चत्वारः इदं अरिहंतचेइआणं तपः चउकडेति नाम चतुर्थमुपधानं। ४ । “नामारिहंत चउ
विधिः वीसत्थए पढमं अट्ठमं तओ लोगस्स उज्जोअगरे" इत्यत आरभ्य चउवीसंपि केवली इति यावत् पढमा वायणा दिज्जइ १
अधिकारः "पुणो बारसहिं आयंबिलेहिं गएहिं उसभमजिअंच वंदे" इत्यत आरभ्य वद्धमाणं चेति यावत् बीआ वायणा दिज्जइ २ "पुणो तेरसहिं आयंबिलेहिं एगहिं “एवं मए" इत्यत आरभ्य प्रान्तं यावत् तइया वायणा दिजइ ३ अत्रोपवासाः सार्ध| सप्तदश, पौषधा अष्टाविंशतिः, विधिना वहने तु उपवासाः सार्धपञ्चदश पौषधास्तु अष्टाविंशतिरेव, इदं चउवीसस्थयतपः
अट्ठावीसडेति नाम पञ्चममुपधानं । ५। “दवारिहंतत्थए पढमं चउत्थं तओ पंच आयंबिलाणि अंते पुक्खरवरदीवढे"| इत्यत आरभ्य सुअस्स भगवओ इति यावत् एगा वायणा दिजइ, अत्र उपवासाः सार्धत्रयः पौषधाः षट् , इदं पुक्रवर वरदीवड्डे तपः छक्कडेति नाम षष्ठं उपधानं ॥६॥ सिद्धत्थय-सुयखंघे "सिद्धाणं बुद्धाणं" इत्यत आरभ्य तारेइ नरं वा नारिं वा इति यावत् एगा वायणा दिज्जइ, अत्र उपवासः एकः स च चतुर्विधाहार एव पौषधोऽपि एकः, इदं सिद्धाणं बुद्धाणं तपोमालेति नाम सप्तमं उपधानं ॥७॥३ अथोपधानप्रवेशनविधिः प्राह-यदि बहवः श्रावकाः श्राविकाच उपधाने प्रविशन्ति तदा संघनाम्ना चन्द्रबलं ग्राह्यं; संघस्य कुम्भराशिः ज्ञेयः, तदभावे यो या वा प्रविशति तन्नाम्ना चन्द्रबलं ग्राह्यं १६ ॥१७३॥ तथा उपधानवाही सन्ध्यायां वाचकादिपदस्थसमीपे समागत्य ईर्यापथिकी प्रतिक्रमति, ततः क्षमाश्रमणं दत्त्वा भणति,
Jain Education
i
For Private & Personal Use Only
anaw.jainelibrary.org