SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ अमुग उवहाणतवे पवेसह गुरुर्भणति पवेसेमो नवकारसी करिज्यो, अंगपडिलेहण संदिसावजो, उवहाणवाही भणति तहत्ति, तृतीयाद्युपधानप्रवेशे कालवेला पौषधग्रहणे तु नवकारसी करिज्यो, अंगपडिलेहण संदिसावज्यो उपधानवाही 5 भणति तहत्ति, अत्र क्षमाश्रमणदानानन्तरं चतुर्विधाहारं करोतु पानीयं वा पिबतु भोजनं वा करोतु विचारो व्यवस्था वा नास्ति, अथ केनाऽपि कारणेन सन्ध्यायां क्षमाश्रमणं न दत्तं, तदा पाश्चात्यरात्रौ अपि प्रतिक्रमणवेलातः प्राक् पूर्वरीत्या क्षमाश्रमणदानं कार्य, कालवेलायां प्रतिक्रमणं कार्य नवकारसीप्रत्याख्यानं च मालिकपाधै कार्य । ततो वाचकादिपदस्थसमीपे समागन्तव्यं १ तत्र यदि प्रथमोपधानद्वयं भवेत् तदाऽवश्यं नन्दी कर्तव्या, नन्दीमध्ये एव च तदुपधानस्य उत्क्षेपो विधेयो अथ यदि शेषोपधानानि तदा नन्दीनियमो नाऽस्ति । ततः प्रातः प्रथमं तदुतक्षेपः कार्यः, ततः पौषधसामायिकयोर्ग्रहणं ततो वन्दनकषटूदानपूर्व सुखतपोवन्दनकं, ततः सुखतपःपृच्छा च इति उपधानप्रवेशनविधिः 15/1४। अथोपधानवाहिनः प्राभातिकक्रियामाह, उपधानवाही प्रातः पदस्थसमीपे समागत्य, गुर्वादेशेन ईर्यापथिकी 3 प्रतिक्रम्या आगमनं आलोच्य पौषधं सामायिकं च गृहीत्वा क्षमाश्रमणद्वयदानपूर्व प्रतिलेखनां करोति, ततः क्षमाश्रमणद्वयदानपूर्व अङ्गप्रतिलेखनां करोति, ततो मुखवस्त्रिका प्रतिलेख्य प्रथमक्षमाश्रमणेन ओहि पडिलेहणं संदिसावेमि है द्वितीयक्षमाश्रमणेन ओहि पडिलेहणं करेमि इति भणति, ततो मुखवस्त्रिका प्रतिलेख्य पदस्थपदे वन्दनषटुं ददाति, ततो गुरुर्वदति “पवेयणं पवेयह उपधानवाही च क्षमाश्रमणं दत्त्वा अर्धावनतकायः शृणोति, गुरुर्भणति 'अमुगउवहाण *BACARROSSA ASSESSORIA Jain Educate 247es Personal use only Liljainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy