________________
विधिः
सामाचा- निरुद्धनिमित्तं वा तव करइ इत्युक्त्वा उपवासं, आयंबिलं, एगासणं वा, प्रत्याख्यानं कारयति, उपवासे आयंबिले निरुद्धत्ति उपधानरीशत- वक्तव्यं, एकाशने निर्विकृतिके च निमित्तेति वक्तव्यं । ततः प्रथमक्षमाश्रमणेन बहुवेलं संदिसावेमि द्वितीयक्षमाश्रमणेन । कम् । बहुवेलं करेमि तृ० क्ष० बइसणं संदिसावेमि च०क्ष० बइसणं ठाएमि पं० क्ष० सज्झायं संदिसावेमि प० क्ष० सज्झायं अधिकारः ॥१७४॥ 18 करेमि सप्त० क्ष० पांगुरणं संदिसावेमि अष्टम० क्ष० पांगुरणं पडिगाहेमि नवम० क्ष० कट्ठासणं संदिसावेमि दसम० क्ष० ॥
कट्ठासणं पडिग्गहेमि । ततो मुखवस्त्रिका प्रतिलेख्य वन्दनकद्वयं ददाति, गुरुर्वदति सुखतप उपधानवाही वदति तुम्हारइ प्रसादइ इति प्रभातसंबन्धी उपधानविधिः।५। ___ अथ उपधाने तृतीय-प्रहर-संबंधिविधिलिख्यते, तथाहि-तृतीयप्रहरस्य प्रतिलेखनायां जातायां स्थापनाग्रे मालिकादेशेन ईयोपथिकी प्रतिक्रम्य प्रथमक्षमाश्रमणेन पडिलेहणं करेमि द्वितीय क्ष० पोसहसालं पमजेमि, इत्युक्त्वा मुखवस्त्रिका प्रतिलिखति, एवं क्षमाश्रमणद्वयदानपूर्व अङ्गप्रतिलेखनां मुखवस्त्रिका प्रतिलिखति, ततो वसतिः प्रमार्जयति तत्र यदि तस्मिन् दिने भोजनं कृतं भवति, तदा पदस्थसमीपे क्रियाकरणादक परिधानवेषं एक प्रतिलिखति न शेषवस्वाणि, अथ यदि तस्मिन् दिने उपवासो भवति, तदैक वेषमपि न प्रतिलिखति, ततः पदस्थसमीपे समागत्य ईयोपथिकी
॥१७४॥ प्रतिक्रम्य प्रतिलेखनां अङ्गप्रतिलेखनां च पुनर्गुरुसमक्षं करोति, ततो मुखवस्त्रिका प्रतिलिख्य वन्दनकपटुं ददाति तत|श्चतुर्विधाहारं त्रिविधाहारं वा प्रत्याख्यानं कृत्वा, क्षमाश्रमणदशकं ददाति, तथा-ओहि पडिलेहणं संदिसावेमि १ ओहि
SARKAR
ARESHRE E
Jain Education temi
IN
jainelibrary.org
For Private & Personal use only
948