SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ पडिलेहणं करेमि २ सज्झायं सं०३ सज्झायं क० ४ बइसणं सं०५ बइसणं क० ६ पांगुरणं सं०७ पांगुरणं पडिग्गहेमि ८ कट्ठासणं संदि०९ कट्ठासणं पडिग्गहेमि १० पुनर्मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं दत्त्वा सुखतपेति पृच्छा, उपधानवाहि भणति तुम्हारइ प्रसादइ । ततः सर्वोपकरणानि प्रतिलिखति मात्रकादिकमपि सर्व प्रतिलिख्यते । तथा यस्मिन् दिने ते भुक्तं तस्मिन् दिने पउणपहरप्रतिलेखनायां स्थालीकच्चोलादिकं सर्वमपि भुज्यमानं प्रतिलिखति, उपवासदिने तु न, इति | उपधाने तृतीयप्रहरसंबन्धी विधिः।६।। __अथ वाचनाविधिर्लिख्यते-सन्ध्यायां प्रथमं चतुर्विधाहारं कृत्वा ईर्यापथिकी प्रतिक्रम्य मुखवस्त्रिका प्रतिलिख्य वन्दनकद्वयं दत्त्वा पहिलइ उपधानि पंचमंगलमहासुअखंधस्स पढमवायणापडिगहणत्थं काउस्सग्गं करावेमो, पहिलइ उप, धानि पंचमंगलमहासुयखंधपढमवायणानिमित्तं करेमि काउस्सग्गं अन्नत्थू० इत्यादि भणनपूर्व कायोत्सर्गे सागरवरगंभीरा यावत् लोगस्स १ चिन्त्यते, पारिते च संपूर्ण लो० भणित्वा, ततः क्षमाश्रमणपूर्व इच्छाकारेण पंचमंगलमहासु-| यखंधस्स पढमवायणा पडिगहणत्थं चेइआई वंदावेह गुरुर्भणति वंदावेमो, वासक्षेप करावेह गुरुर्भणति करावेमो ततो वासक्षेपः कार्यः, ततश्चैत्यवन्दनं ततः क्षमाश्रमणपूर्व इच्छाकारेण संदिसह भगवन् वायणं संदिसावेमि बीये खमासमणे वायणं पडिगहेमि, ततः क्षमाश्रमणं दत्त्वा उपधानवाहिनः करद्वयगृहीतमुखवस्त्रिकाच्छादितमुखस्य अर्धावनतगात्रस्य नमस्कारत्रयपूर्व गुरुवारत्रयं तत्तत्सूत्रालापकस्य वाचनां ददाति, ततो वायणामांहि मिच्छामि दुक्कडमिति वाक्यं प्रान्ते, एवं इरियावहियसुअखंधादिनामोद्देशेन सर्वेषां उपधानानां वाचनाविधिः कार्य इति वाचनाविधिः।७। सामा० ३० Jain Education Intema XIw.jainelibrary.org 24%usonal use only
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy