________________
सामाचारीशत
॥१७॥
BEOGRASSSSSSSS
प्रपंचः श्रीजिनवल्लभसूरिविरचितपौषधविधिप्रकरणादवसेयः। तथा अत्र श्रीतरुणप्रभसूरिबालावबोधे पूर्व परिधानं प्रति-18
दीक्षादानलेख्यः पश्चात् स्थापनाचार्य प्रतिलेखयतीत्युक्तं, अत्र च विधिप्रपायां स्थापनाचार्य प्रतिलेख्य पश्चात् परिधानं प्रतिलेख-16
विधिः यतीत्युक्तं १ तथा 'इयरो भणइ' इत्यत्र उपधानपौषधं विना पौषधमध्ये भक्तपानीयपारणविधिरुक्तः २ तथा तृतीयप्रहरप्रतिलेखनायां स्थापनाचार्यप्रतिलेखनानन्तरं श्रावकैस्तु साधुवत् स्वाध्यायकरणं उपदिष्टं ३ पुनः तत्रैव स्वाध्यायानन्तरं प्रत्याख्याननिमित्तं वन्दनकदानं पौषधिकस्य प्रतिपादितं ४ तथा तरुणप्रभसूरिबालावबोधे प्रोक्कमिदं, यदुत श्रावको गोदोहनवेलायां साधुसमीपे समागत्य १ अंगप्रतिलेखनां १ वस्त्रप्रतिलेखनां २ उच्चारभूमिप्रतिलेखनां ३ च कृत्वा | ईर्यापथिकी प्रतिक्रम्य पश्चात् पौषधं करोति इति, तत्र रात्रौ कथं तेषां त्रयाणां प्रतिलेखना शुद्ध्यति ? तथा प्रवृत्तिरपि नो दृश्यते ५ तथा सायमप्रतिलेखितोऽपकरणैः पाश्चात्यरात्रौ पौषधकरणं निगदितम् ६ इति । शब्दपटू विसंवादिप्रायं दृश्यते, गच्छप्रवृत्त्या समं, पुनः तदभिप्राय ग्रन्थकारोऽन्येऽपि च बहुश्रुता विदन्तीति नाऽस्माकमभिनिवेशो, यथाऽस्ति तथा प्रमाणम् ॥ ८५॥
॥ इति पौषधकरणानुक्रमाधिकारः॥ ८५ ॥ ननु-दीक्षा-दानविधिः कुत्र प्रतिपादितोऽस्ति ? उच्यते-श्रीविधिप्रपायां, अत्र शिष्याणां सुखावबोधार्थ स एव पाठः ॥१७॥ संस्कृतीकृत्य लिख्यते, श्रावकः कदाचित् चारित्रमोहनीयकर्मक्षयोपशमेन प्रव्रज्यापरिणामे जाते दीक्षां प्रतिपद्यते, अतः
MIRISAARECERCA
A
w.jainelibrary.org
Jain Education Inter
Rersonal use only