Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
धसंख्या २ नामानि ३ चाह-पंचमंगलमहासुअखंधे पढम दुवालसं तओ पंचण्हं अज्झयणाणं नमोअरिहंताणं इत्यत आरभ्य नमो लोए सबसाहूणं यावत् एगा वायणा दिज्जइ१। इत्थ पुण अज्झयणा अट्ठ तओ आयंबिल अद्वगं अट्ठमं च ३ तओ तिण्हं अज्झयणाणं एसो पंच नमुक्कारो इत्यत आरभ्य हवइ मंगलं यावत् बीया वायणा दिजइ २ अत्रोपवासाः सार्धद्वादश, पौषधाविंशतिः, विधिना वहनेतु उपवासा द्वादश पौषधाश्च षोडश, इदं पंचमंगलमहासुअखंध नमुक्कारतपः विसडेति नाम इदं प्रथमोपधानं । १। इरियावहिआ-सुअखंधे वि अट्ठ अज्झयणा तिणि चरमाणि चूला भिन्नइ, तत्थ दुवालसमे तवे पुण्णे "इच्छाकारेण संदिसह" इत्यत आरभ्य जे मे जीवा विराहिया "यावत्" पढमा वायणा दिजइ १ तओ आयंबिल अद्रमे अट्टमे च कए एगिंदिया इत्यत आरभ्य ठामि काउस्सग्गं यावत् बीआ वायणा दिज्जइ २ अत्राऽपि उप-10 वासाःसार्धद्वादश पौषधाविंशतिविधिना वहने तु उपवासा द्वादश पौषधाः षोडश, इदं इरियावहियातपः विसडेति नाम इदं
द्वितीयमुपधानं । २। "भावारिहंतत्थए पढमं अट्ठमं तओ नमुत्थुणं" इत्यत आरभ्य "गंधहत्थीणं" यावत् पढमा वायणा है. दिज्जइ १ "तओ सोलसएहिं अंबिलेहिं गएहिं लोगुत्तमार्ण" इत्यत आरभ्य धम्मवरचाउरंतचक्कवट्टीणं यावत् बीया वायणा दिजइ २ "पुणो तओ सोलसहिं अंबिलेहिं गएहिं अप्पडिहयवरनाणदसणधराणं इत्यत आरभ्य सवे तिविहेण वंदामि यावत् तइया वायणा दिजइ ३ अत्रोपवासा द्वाविंशतिः पौषधाः पञ्चत्रिंशत् , विधिना वहने तु उपवासा एकोनविंशतिः पौषधाः पञ्चत्रिंशदेव ३५ इदं नमुत्थुणं तपः पांत्रीसडेति नाम तृतीयमुपधानं । ३। "ठवणारिहंतत्थए पुर्षि चउत्थं तओ
Jain Education Intent
245Use Only
Ww.jainelibrary.org

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398