Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचारीशतकम्।
॥१७३॥
तिन्नि अंबिलाणी तओ तिण्हं अज्झयणाणं अरिहंतचेइयाणं' इत्यत आरभ्य वोसिरामि यावत् एगा वायणा दिजइ १ उपधानअत्रोपवासाः साधौं द्वौ पौषधः चत्वारः इदं अरिहंतचेइआणं तपः चउकडेति नाम चतुर्थमुपधानं। ४ । “नामारिहंत चउ
विधिः वीसत्थए पढमं अट्ठमं तओ लोगस्स उज्जोअगरे" इत्यत आरभ्य चउवीसंपि केवली इति यावत् पढमा वायणा दिज्जइ १
अधिकारः "पुणो बारसहिं आयंबिलेहिं गएहिं उसभमजिअंच वंदे" इत्यत आरभ्य वद्धमाणं चेति यावत् बीआ वायणा दिज्जइ २ "पुणो तेरसहिं आयंबिलेहिं एगहिं “एवं मए" इत्यत आरभ्य प्रान्तं यावत् तइया वायणा दिजइ ३ अत्रोपवासाः सार्ध| सप्तदश, पौषधा अष्टाविंशतिः, विधिना वहने तु उपवासाः सार्धपञ्चदश पौषधास्तु अष्टाविंशतिरेव, इदं चउवीसस्थयतपः
अट्ठावीसडेति नाम पञ्चममुपधानं । ५। “दवारिहंतत्थए पढमं चउत्थं तओ पंच आयंबिलाणि अंते पुक्खरवरदीवढे"| इत्यत आरभ्य सुअस्स भगवओ इति यावत् एगा वायणा दिजइ, अत्र उपवासाः सार्धत्रयः पौषधाः षट् , इदं पुक्रवर वरदीवड्डे तपः छक्कडेति नाम षष्ठं उपधानं ॥६॥ सिद्धत्थय-सुयखंघे "सिद्धाणं बुद्धाणं" इत्यत आरभ्य तारेइ नरं वा नारिं वा इति यावत् एगा वायणा दिज्जइ, अत्र उपवासः एकः स च चतुर्विधाहार एव पौषधोऽपि एकः, इदं सिद्धाणं बुद्धाणं तपोमालेति नाम सप्तमं उपधानं ॥७॥३ अथोपधानप्रवेशनविधिः प्राह-यदि बहवः श्रावकाः श्राविकाच उपधाने प्रविशन्ति तदा संघनाम्ना चन्द्रबलं ग्राह्यं; संघस्य कुम्भराशिः ज्ञेयः, तदभावे यो या वा प्रविशति तन्नाम्ना चन्द्रबलं ग्राह्यं १६ ॥१७३॥ तथा उपधानवाही सन्ध्यायां वाचकादिपदस्थसमीपे समागत्य ईर्यापथिकी प्रतिक्रमति, ततः क्षमाश्रमणं दत्त्वा भणति,
Jain Education
i
For Private & Personal Use Only
anaw.jainelibrary.org

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398