Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
भवनवशात् देवान वन्दिताः तदाऽपवादमार्गेण बृहत्स्तोत्रकथनसमये स वन्दते इति स्वगच्छप्रवृत्तिदृश्यते, विचार्यमाणा न तादृक् ।
ननु-प्रतिक्रमणं पञ्चविधाचारशुद्धिनिमित्तं क्रियते, यदुक्तं| "पंचविहायारविसुद्धिहे उमिह साहु सावगो वा वि । पडिक्कमणं सह गुरुणा, गुरुविरहे कुणइ इक्कोवि ॥१॥"
तत्र पञ्चविधाचारे कस्याऽऽचारस्य प्रतिक्रमणे केन सूत्रेण शुद्धिः स्यात् ? इति, उच्यते-प्रतिक्रमणशब्द आवश्यकविशेषवाच्यपि अत्र सामान्ये आवश्यके रूढत्वाचाऽऽवश्यक षडध्ययनात्मकं तानि चाऽमूनि "सामाइयं चउवीसत्थउ वंदणयं पडिक्कमणं काउस्सग्गो पच्चखाणंति” एतेषां च षडा अधिकारा अमी यथाक्रमम्
सावजजोगविरइ, १ उकत्तिण २ गुणवओ-अपडिवत्ति खलिअस्स निंदणा ४ य विगिच्छा ५ गुणधारणा ६ चेव ॥१॥ ला तत्र सामायिकेन चारित्राचारस्य शुद्धिः क्रियते १ चतुर्विंशतिस्तवेन दर्शनाचारस्य २ वन्दनकेन ज्ञानाद्याचाराणां ३
प्रतिक्रमणेन तेषामतिचाराऽपनयनरूपा ४ प्रतिक्रमणेनाऽशुद्धानां तदतिचाराणां कायोत्सर्गेण ५ तप आचारस्य प्रत्याख्यानेन ६ वीर्याचारस्य एमिः सर्वैरपि । उक्तं च__ "चरित्तस्स विसोही, कीरइ सामाइयेण किल इह यं । साक्जे आरजोगाण वजणा सेवणतणउ ॥१॥"दसणयारविसोही, चउवीसाइत्थ एण किजइ । अञ्चुज्झयगुणकित्तण, रूवेणं जिणवरिंदाणं ॥२॥ नाणाईआ उ गुणा, तस्स प्पन्नपडिवत्तिकरणाओ। वंदणएणं विहिणा, कीरइ सोही अतेसिं तु ॥३॥ खलिअस्स य तेसिं पुणो, विहिणा जं निंद
RESEARCRATE
AUR८
223
lain Educatan inte
For Private & Personal Use Only
Xinberg

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398