________________
भवनवशात् देवान वन्दिताः तदाऽपवादमार्गेण बृहत्स्तोत्रकथनसमये स वन्दते इति स्वगच्छप्रवृत्तिदृश्यते, विचार्यमाणा न तादृक् ।
ननु-प्रतिक्रमणं पञ्चविधाचारशुद्धिनिमित्तं क्रियते, यदुक्तं| "पंचविहायारविसुद्धिहे उमिह साहु सावगो वा वि । पडिक्कमणं सह गुरुणा, गुरुविरहे कुणइ इक्कोवि ॥१॥"
तत्र पञ्चविधाचारे कस्याऽऽचारस्य प्रतिक्रमणे केन सूत्रेण शुद्धिः स्यात् ? इति, उच्यते-प्रतिक्रमणशब्द आवश्यकविशेषवाच्यपि अत्र सामान्ये आवश्यके रूढत्वाचाऽऽवश्यक षडध्ययनात्मकं तानि चाऽमूनि "सामाइयं चउवीसत्थउ वंदणयं पडिक्कमणं काउस्सग्गो पच्चखाणंति” एतेषां च षडा अधिकारा अमी यथाक्रमम्
सावजजोगविरइ, १ उकत्तिण २ गुणवओ-अपडिवत्ति खलिअस्स निंदणा ४ य विगिच्छा ५ गुणधारणा ६ चेव ॥१॥ ला तत्र सामायिकेन चारित्राचारस्य शुद्धिः क्रियते १ चतुर्विंशतिस्तवेन दर्शनाचारस्य २ वन्दनकेन ज्ञानाद्याचाराणां ३
प्रतिक्रमणेन तेषामतिचाराऽपनयनरूपा ४ प्रतिक्रमणेनाऽशुद्धानां तदतिचाराणां कायोत्सर्गेण ५ तप आचारस्य प्रत्याख्यानेन ६ वीर्याचारस्य एमिः सर्वैरपि । उक्तं च__ "चरित्तस्स विसोही, कीरइ सामाइयेण किल इह यं । साक्जे आरजोगाण वजणा सेवणतणउ ॥१॥"दसणयारविसोही, चउवीसाइत्थ एण किजइ । अञ्चुज्झयगुणकित्तण, रूवेणं जिणवरिंदाणं ॥२॥ नाणाईआ उ गुणा, तस्स प्पन्नपडिवत्तिकरणाओ। वंदणएणं विहिणा, कीरइ सोही अतेसिं तु ॥३॥ खलिअस्स य तेसिं पुणो, विहिणा जं निंद
RESEARCRATE
AUR८
223
lain Educatan inte
For Private & Personal Use Only
Xinberg