SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सामाचा णाइ पडिकमणं । तेण पडिक्कमणेणं, तेसि पि कीरई सोही॥४॥चरणाइआयाणं, जइक्कम वणविगच्छरूवेणं । पडि- श्रावक-प्र. रीशत कमणा सुद्धाणं, सोही तह काउसग्गेणं ॥५॥ गुणधारणरूवेणं, पच्चक्खाणेण तवइआरस्स । विरियायारस्स पुणो, तिक्रमणकम् । सबे हि वि कीरए सोही ॥६॥” इति दैवसिकं प्रतिक्रमणं सहेतुकं स्वसामाचारीकं संपूर्ण ॥१॥ विधिर14 इदानीं रात्रिप्रतिक्रमणानुक्रमः कोऽप्युच्यते, तथाहि-पाश्चात्यनिशायामे निद्रा परित्यज्य ईर्यापथिकी प्रतिक्रम्य क्षमा-18 धिकार: ॥१६२॥ श्रमणदानपूर्व "कुसुमिण दुसुमिण राइपायच्छित्तविसोहणत्थं करेमि काउस्सग्गमि"त्यादि भणित्वा चतुर्विंशतिस्तव- ८४ चतुष्कचिन्तनरूपं कायोत्सर्ग कुर्यात् , श्रावकस्तु सामायिकोच्चारपूर्वकं कायोत्सर्ग करोति, एष च कायोत्सर्गो देवसिकपायश्चित्तविशोधनार्थ च संभाव्यते । इह च सर्व श्रीदेवगुरुवन्दनपूर्व सफलमिति चैत्यवन्दनां विधाय स्वाध्यायकायोत्सर्गादिधर्मव्यापार विधत्ते,यावत्प्राभातिकप्रतिक्रमणवेला, तदनु चतुरादिक्षमाश्रमणैः प्रतिक्रमणं स्थापयति, क्षमाश्रमणचतुष्टयं श्रीतरुणप्रभसूरिवचनप्रामाण्याद्, एवं प्रथमक्षमाश्रमणेन श्रीआचार्यमिश्र १ द्वितीय क्ष० श्रीउपाध्यायमिश्र २ तृतीय क्ष० वर्तमानगुरु श्रीअमुकसूरि ३ चतुर्थ क्ष० सर्वसाधु, ततो भूतलन्यस्तमस्तको मुखे मुखवत्रिकां दत्त्वा 'सबस्सवि राइये त्यादिसूत्रं सकलरात्रिकालाचारबीजकभूतं भणति, अत्राधिकारे 'इच्छाकारेण संदिसहेति पदंन वाच्यं, ततः शक्रस्तवं पठति, उक्तं च"एवं ता देवसिराइअमवि एवमेव नवरि तहिं । पढमं दाऊं मिच्छामि दुक्कडं पढइ सक्कथयं ॥१॥" ॥१६२॥ इह च शक्रस्तवपाठेन संक्षेपदेववन्दनं पूर्व कृतवन्दनत्वेऽपि श्रीदेवभक्तिः सर्वत्र कार्या इति स्मरणार्थ इत्यादि कारणानि यथाऽवगमं स्वयं भाव्यानि, ततो द्रव्यतो भावतश्च उत्थाय 'करेमि भंते सामाइयमि' त्यादि सूत्रपाठपूर्व चारित्र KIRIASISAACSAURASAS jainelibrary.org Jain Education Intemat Por Prve 29 al Use Only
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy