________________
C
RORESCRACK
निज्ञानातिचारविशुद्ध्यर्थ कायोत्सर्गत्रयं करोति, प्रथमकायोत्सर्गे एक चतुर्विशतिस्तवं चिन्तयति, द्वितीयेऽप्येक 'साय सयं गोसद्धं ति' वचनात् चिन्तयति, 'सायेति अत्र अनुस्वारलोपः प्राकृतत्वात् कृतः। ततः सायं-सम्ध्यायां, प्रतिक्रमणे शतं पादानां, तत्र श्लोकस्य चतुष्पादरूपत्वात् पञ्चविंशतिश्लोकानां चतुर्भिर्गुणने शतं पादानां भवति । 'गोसे' ति प्राभातिकोद्योतकरद्वये अर्ध शतस्य भवति, पादानां पञ्चाशदित्यर्थः । इति श्रीप्रवचनसारोद्धारे (४३ पत्रे) १८५ गाथावृत्तौ। तृतीये तु निशातिचारान् चिन्तयति, इह पूर्वोत्कयुक्त्या चारित्रातिचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्येऽपि यदेकस्यैव चतुर्विशतिस्तवनचिन्तनं तद्रात्रौ प्रायोऽल्पव्यापारत्वेन चारित्रातिचाराणां स्वल्पत्वादिना संभाव्यते । ततः कायोत्सर्ग पारयित्वा सिद्धस्तवं पठित्वा संडासकप्रमार्जनपूर्व उपविशति, उक्तं च
"उद्विय करेइ विहिणा, उस्सग्गं चिंतए अ उज्जो। बीअं सणसुद्धीए चिंतए तत्थवि तमेव ॥२६॥
तइए वि निसाइआरे, जहक्कम चिंतिऊण पारेइ । सिद्धत्थयं पढित्ता, पमज संडासमुवविसइ ॥२७॥" ननु-प्रथमे चारित्राचारविशुद्धिकायोत्सर्गे निशातिचारचिन्तनं कस्मान्न क्रियते ? उच्यते-निहामत्तो न सरई' इत्यादि हेतुभिः, उच
"पत्य परमो धरिचे, दंसणसुद्धी' बीअओ होइ।सुभनाणस्स अ तइओ, नवरं चिंतंति अ तत्थ इमं ॥१५२६॥” तइए निसाइयारं" इत्यादिततः पूर्व च मुखवस्त्रिकादिप्रतिलेखनापूर्व वन्दनकदानादिविधि विधत्ते तावत् यावत् प्रतिक्रमणसूबानन्तरः कायोत्सर्गः । उक्तं च-"पूर्व च पोत्तिपेहण, वंदणमालो अ सुत्तपढणं च । वंदणखामणवंदण, गाहातिगपढणमु
सामा०२८
Jain Education Intem
For325sonal use Only
Vww.jainelibrary.org
IN