SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ १६१ ॥ Jain Education Inter यैस्तु प्रतिक्रमणप्रान्ते क्रियते, तथा श्रीजिनवल्लभसूरिणा प्रतिक्रमणसामाचार्या श्रीजिनप्रभसूरिणा च विधिप्रपायां दैवसिकप्रतिक्रमणं दैव सिकप्रायश्चित्त कायोत्सर्गपर्यन्तमेव लिखितं, तदानीं तत्प्रमाणस्य एव करणात् । अथ श्रीतरुणप्रभसूरिकृतषडावश्यक बालावबोधे प्रान्ततोऽग्रेतनः प्रतिक्रमणानुक्रमेण अनुक्रमो लिख्यते, तथाहि - ततो गीतार्थाऽऽचा|रणावशेन " इच्छाकारेण संदिसह भगवन् खुद्दोवद्दवओहडावणत्थं करेमि काउस्सग्गं अन्नत्थूसस्सिएणं” इत्यादि भणित्वा कायोत्सर्ग करोति, तत्र चतुर्विंशतिस्तवचतुष्टयचिन्तनं पारिते चैकं चतुर्विंशतिस्तवं पठेत्, ततो जानुभ्यां स्थित्वा साधुः पौषधकः श्रावकश्च "सज्झायं संदिस्सावेमि सज्झायं करेमि " इति भणित्वा नमस्काराणां त्रयं पञ्चकं वा कथयेत् । ततः श्रीपार्श्वनाथसंबन्धि स्तोत्रं कथयेत्, ततः शक्रस्तवः “जावंति वेइआई” इत्यादि भणित्वा क्षमाश्रमणदानपूर्व 'जावंत केवि साहू नमोऽर्हत् सिद्धेत्यादिकथनपूर्वकं श्रीपार्श्वनाथ लघुस्तवनं भणित्वा जयवीरायेति पठति, ततो भूतलन्यस्त मस्त को मुखे मुखवस्त्रिकां दत्त्वा " सिरि- थंभणयट्ठियपास सामिणो" इत्यादि गाथायुगलं 'वंदणवत्तिआए' इत्याद्युक्तिपूर्व कायोत्सर्ग कुर्यात्, तन्मध्ये चतुर्विंशतिस्तवचतुष्टय चिन्तनं पारिते चैकश्चतुर्विंशतिस्तवः । ततः क्षमाश्रमणदानेन "भट्टारकश्रीजिनदत्तसूरि-आराधनानिमित्तं करेमि काउस्सगं" इत्याद्युक्तिपूर्व चतुर्विंशतिस्तवचतुष्टयकायोत्सर्ग करोति, पारिते चैकं, अस्मिन् दैवसिकप्रतिक्रमणं विना पदस्थसाधु सर्वैरेकीभूय प्रतिक्रमणं स्थापनीयं । अथ कदापि कोऽपि श्राद्धादिः पश्चादापतति, तदा न शुद्ध्यति तस्य तैः समं प्रतिक्रमणकरणं किंतु स तेभ्यः पृथग् भूत्वा करोति, प्रतिक्रमणं अथ | मुख्यसाधुर्यदि वाचनाचार्यादिपदस्थो भवति, तदा आप्रतिक्रमणसूत्रं यावत् पश्चादप्यापतति । अथ केनाऽपि उत्सूरता For Private & Personal Use Only श्रावक-प्रतिक्रमण विधिर घिकारः ८४ ॥ १६१ ॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy