Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
C
RORESCRACK
निज्ञानातिचारविशुद्ध्यर्थ कायोत्सर्गत्रयं करोति, प्रथमकायोत्सर्गे एक चतुर्विशतिस्तवं चिन्तयति, द्वितीयेऽप्येक 'साय सयं गोसद्धं ति' वचनात् चिन्तयति, 'सायेति अत्र अनुस्वारलोपः प्राकृतत्वात् कृतः। ततः सायं-सम्ध्यायां, प्रतिक्रमणे शतं पादानां, तत्र श्लोकस्य चतुष्पादरूपत्वात् पञ्चविंशतिश्लोकानां चतुर्भिर्गुणने शतं पादानां भवति । 'गोसे' ति प्राभातिकोद्योतकरद्वये अर्ध शतस्य भवति, पादानां पञ्चाशदित्यर्थः । इति श्रीप्रवचनसारोद्धारे (४३ पत्रे) १८५ गाथावृत्तौ। तृतीये तु निशातिचारान् चिन्तयति, इह पूर्वोत्कयुक्त्या चारित्रातिचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्येऽपि यदेकस्यैव चतुर्विशतिस्तवनचिन्तनं तद्रात्रौ प्रायोऽल्पव्यापारत्वेन चारित्रातिचाराणां स्वल्पत्वादिना संभाव्यते । ततः कायोत्सर्ग पारयित्वा सिद्धस्तवं पठित्वा संडासकप्रमार्जनपूर्व उपविशति, उक्तं च
"उद्विय करेइ विहिणा, उस्सग्गं चिंतए अ उज्जो। बीअं सणसुद्धीए चिंतए तत्थवि तमेव ॥२६॥
तइए वि निसाइआरे, जहक्कम चिंतिऊण पारेइ । सिद्धत्थयं पढित्ता, पमज संडासमुवविसइ ॥२७॥" ननु-प्रथमे चारित्राचारविशुद्धिकायोत्सर्गे निशातिचारचिन्तनं कस्मान्न क्रियते ? उच्यते-निहामत्तो न सरई' इत्यादि हेतुभिः, उच
"पत्य परमो धरिचे, दंसणसुद्धी' बीअओ होइ।सुभनाणस्स अ तइओ, नवरं चिंतंति अ तत्थ इमं ॥१५२६॥” तइए निसाइयारं" इत्यादिततः पूर्व च मुखवस्त्रिकादिप्रतिलेखनापूर्व वन्दनकदानादिविधि विधत्ते तावत् यावत् प्रतिक्रमणसूबानन्तरः कायोत्सर्गः । उक्तं च-"पूर्व च पोत्तिपेहण, वंदणमालो अ सुत्तपढणं च । वंदणखामणवंदण, गाहातिगपढणमु
सामा०२८
Jain Education Intem
For325sonal use Only
Vww.jainelibrary.org
IN

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398