Book Title: Samacharishatakama
Author(s): Samaysundar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सामाचा रीशतकम्।
॥१५८॥
RECEMS
यात् प्रतिक्रमणमनुकुर्वन्निव पश्चात्पदैः अवग्रहात् बहिनिःसृत्य 'आयरिय उवज्झाए' सूत्रं पठति, अन्यगच्छेषु केचिद् 'आय- श्रावक-प्ररिय उवज्झाए' इत्यादि गाथात्रिकं साधवोऽपि पठन्ति, न चैतत् संगतिमङ्गति, श्रीयोगशास्त्रवृत्तौ-हेतुगर्भ-श्रीजिनवल्लभ- तिक्रमणसूरि-श्रीजिनपतिसूरिप्रमुखनिर्मितग्रन्थेषु सर्वत्र 'सड्डो गाहातिगं पढई' इत्येवं नामग्राहं श्राद्धस्यैव एतत् पठनमुक्तत्वात्
विधिरन साधोः, न च वाच्यं श्राद्ध इति कोऽर्थः?, श्रद्धावानिति व्युत्पत्त्या द्वयोरपि ग्रहणं काऽपि ग्रन्थे, अत्राधिकारे एतदर्थ- धिकार करणाऽदर्शनात्, नाऽपि च सर्वोऽपि प्रतिक्रमणसूत्रपाठो द्वयोरपि समान इति । सामायिकसूत्र-प्रतिक्रमणसूत्रादिषु ८४ द्वयोरपि भिन्नभिन्नपाठात् । विस्तरवार्तार्थिना अस्मिन्नेव ग्रन्थे पञ्चमं प्रश्नोत्तरं द्रष्टव्यं, कायोत्सर्गे च चारित्राचारविशुव्यर्थ चतुर्विंशतिस्तवद्वयं चिन्तयति, आह च___"इय सामाइयउस्सग्गसुत्तमुच्चरिअ काउसग्गठिओ। चिंतइ उज्जोअदुर्ग, चरित्तअइयार शुद्धीए कए ॥ १७ ॥
इह चाऽऽह ननु-करेमि भंते सामाइयमिति सूत्रमादौ प्रतिक्रमणसूत्रकथनक्षणे द्वितीयं तृतीयं पुनरिह तदुच्चारणं ६ किमर्थ ? उच्यते-सर्वमपि धर्मानुष्ठानं समतापरिणामे स्थितस्य सफलं भवतीति, प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः
पुनस्तस्य स्मृत्यर्थ तदुच्चारणं, आह च____आइमकाउस्सग्गे, पडिक्कमंतो य काउ सामइयं । तो किं करेइ बीअं, तइअंच पुणोवि उस्सग्गो ॥१॥ समभावमि | १५८॥ | ठिअप्पा, उस्सग्गं करिअ तो पडिक्कमई । एमेव य समभावे, ठिअस्स तइअं पि उस्सग्गो ॥२॥ सज्झाय १ झाण २६ तव ३ ओसहेसु ४ उवएस ५ थुइपयाणेसुं ६ । संतगुणकित्तणेसुं य ७, न हुंति पुणरुत्तदोसा उ॥३॥" इति चारित्रा
Jain Education intem
A
ww.jainelibrary.org
For Private & Personal use only
214

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398