________________
सामाचा रीशतकम्।
॥१५८॥
RECEMS
यात् प्रतिक्रमणमनुकुर्वन्निव पश्चात्पदैः अवग्रहात् बहिनिःसृत्य 'आयरिय उवज्झाए' सूत्रं पठति, अन्यगच्छेषु केचिद् 'आय- श्रावक-प्ररिय उवज्झाए' इत्यादि गाथात्रिकं साधवोऽपि पठन्ति, न चैतत् संगतिमङ्गति, श्रीयोगशास्त्रवृत्तौ-हेतुगर्भ-श्रीजिनवल्लभ- तिक्रमणसूरि-श्रीजिनपतिसूरिप्रमुखनिर्मितग्रन्थेषु सर्वत्र 'सड्डो गाहातिगं पढई' इत्येवं नामग्राहं श्राद्धस्यैव एतत् पठनमुक्तत्वात्
विधिरन साधोः, न च वाच्यं श्राद्ध इति कोऽर्थः?, श्रद्धावानिति व्युत्पत्त्या द्वयोरपि ग्रहणं काऽपि ग्रन्थे, अत्राधिकारे एतदर्थ- धिकार करणाऽदर्शनात्, नाऽपि च सर्वोऽपि प्रतिक्रमणसूत्रपाठो द्वयोरपि समान इति । सामायिकसूत्र-प्रतिक्रमणसूत्रादिषु ८४ द्वयोरपि भिन्नभिन्नपाठात् । विस्तरवार्तार्थिना अस्मिन्नेव ग्रन्थे पञ्चमं प्रश्नोत्तरं द्रष्टव्यं, कायोत्सर्गे च चारित्राचारविशुव्यर्थ चतुर्विंशतिस्तवद्वयं चिन्तयति, आह च___"इय सामाइयउस्सग्गसुत्तमुच्चरिअ काउसग्गठिओ। चिंतइ उज्जोअदुर्ग, चरित्तअइयार शुद्धीए कए ॥ १७ ॥
इह चाऽऽह ननु-करेमि भंते सामाइयमिति सूत्रमादौ प्रतिक्रमणसूत्रकथनक्षणे द्वितीयं तृतीयं पुनरिह तदुच्चारणं ६ किमर्थ ? उच्यते-सर्वमपि धर्मानुष्ठानं समतापरिणामे स्थितस्य सफलं भवतीति, प्रतिक्रमणस्यादौ मध्येऽवसाने च पुनः
पुनस्तस्य स्मृत्यर्थ तदुच्चारणं, आह च____आइमकाउस्सग्गे, पडिक्कमंतो य काउ सामइयं । तो किं करेइ बीअं, तइअंच पुणोवि उस्सग्गो ॥१॥ समभावमि | १५८॥ | ठिअप्पा, उस्सग्गं करिअ तो पडिक्कमई । एमेव य समभावे, ठिअस्स तइअं पि उस्सग्गो ॥२॥ सज्झाय १ झाण २६ तव ३ ओसहेसु ४ उवएस ५ थुइपयाणेसुं ६ । संतगुणकित्तणेसुं य ७, न हुंति पुणरुत्तदोसा उ॥३॥" इति चारित्रा
Jain Education intem
A
ww.jainelibrary.org
For Private & Personal use only
214