SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ "अह उवविसित्तुं सुत्तं, सामाइअमाइ पढियपयओ। अन्भुडिओ-मिच्चाइ, पढइ दुहं उद्विओ विहिणा ॥१॥" अत्रोत्तिष्ठन् 'तस्स धम्मस्स केवलिपन्नत्तस्सेति वाक्यं वाचाऽनुच्चरन् मनस्येव तदर्थ चिन्तयन्नुत्तिष्ठति । तत्राऽर्थे श्रीजिनपति रिसामाचारीवचनमपि तथाहि-'सावया-पडिक्कमणसुत्तंते तस्स धम्मस्स केवलिपन्नत्तस्से तिन भणन्ति', एवं श्रीचन्द्रसूरिकृतप्रतिक्रमणवृत्तावपि, श्रीतरुणप्रभसूरिकृतबालावबोधेऽपि यथा-'तस्स धम्मस्स केवलिपन्नत्तस्स' इसउ पदश्रावका प्रतिक्रमणप्रान्ती आम्नाय तणइ अभावइ केइएक पढइ नहि, केइएक.पढइ तथापि हि अब्भुद्विओमि आराहणाए १ विरओमि विराहणाए २ ए पदयुगल तिहां जि संबंधीयु छइ, तिण कारणे इम निवर्तमान जाणवू, अत्राऽर्थे सामाचारी शतके द्वाविंशतितमप्रश्नोत्तरं विलोकनीयं, ततः प्रतिक्रान्ताऽतिचारः । श्रीगुरुषु स्वकृतापराधक्षामणार्थ वन्दनक ददाति । “पडिक्कमणे १ सज्झाए २, काउस्सग्गे ३ ऽवराह ४ पाहुणए ५। आलोअण ६ संवरणे ७, [1]सत्तमढे ८ य वंदणयं ॥१॥” इति वचनात् पञ्चप्रभृतिषु साधुषु सत्सु त्रीन् श्रीगुरुपभृतीन् क्षमयेत् । 'सामान्नसाहूसु पुणं ठवणायरिएणं समं खामणं काऊं तो तिन्निसाहू खामेत्ता पुणो किइकम्ममि त्यादि, तदनु च कायोत्सर्गकरणार्थ 'पडिक्कमणे १ सिज्झाए २ काउस्सग्गे'३ इत्यादि वचनात् वन्दनकं ददाति, इदं 'अल्लिआवणवंदणकमि'त्युच्यते । कोऽर्थः? स्वात्मनो गुरुपारतक्यकरणनिमित्तमिदं वन्दनकमिति, श्रीतरुणप्रभसूरिकृतबालावबोधादिग्रन्थेषु, ततः साधुः करेमि भंते इच्छामि ठामि काउस्सग्गं तस्सुत्तरीत्यादिक्रमोक्या आलोचना १ प्रतिक्रमणाभ्यां २ अशुद्धानां चारित्रादिबृहदतिचाराणां शुद्ध्यर्थ कायोत्सर्ग विधानं, श्रावकस्तु अल्लिआवणवन्दनकदानानन्तरं भूमि प्रमृज्य 'जे मे कया कसाया' इत्याद्यक्षरसूचितं कषायचतुष्ट HARIRACHA RAHISI SANAKI Jain Educatante 215-Personal use only LAiw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy