SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ SUBARUSUARISANG चारविशुद्धिहेतुं कायोत्सर्ग च पारयित्वा दर्शनाचारविशुद्ध्यर्थ चतुर्विंशतिस्तवं पठेत् , ततः “सबलोए अरिहंतचेइआणं" इत्यादि सूत्रं च पठित्वा तदर्थमेव कायोत्सर्गमेकचतुर्विशतिस्तवचिन्तनरूपं कुर्यात् ,तं च तथैव पारयित्वा श्रुतज्ञानाचारवि-15 शुद्ध्यर्थ 'पुक्खरवरदीवडे' इत्यादि सूत्रं "सुअस्स भगवओ करेमिकाउस्सग्गं" इत्यादि च पठित्वा एकचतुर्विंशतिस्तवचिन्तनरूपं कायोत्सर्ग कुर्यात् , पारयित्वा च ज्ञान-दर्शन-चारित्राचारनिरतिचरणसमाचरणफलभूतानां सिद्धानां, "सिद्धाणं 5 बुद्धाणं" इति सिद्धस्तवं पठति । आह च| "विहिणा पारिअ सम्मत्तसुद्धिहेउं च पढिअउज्जो । तह सबलोअअरिहं-तचेइआरोहणुस्सगं ॥१८॥ काउं | उज्जोयगरं, चिंतिय पारेइ सुद्धसम्मत्तो । पुक्खरवरदीवडे, कड्डइ सुयसोहणनिमित्तं ॥ १९ ॥ पुण पणवीसोस्सासं,5 उस्सग्गं कुणइ पारए विहिणा । तो सयलकुसलकिरिआ, फलाणसिद्धाण पढइ थयं ॥२०॥" इह चतुर्विंशतिस्तवद्वयचिन्तनरूपो द्वितीयश्चारित्रविशुद्धिहेतुकः कायोत्सर्ग अस्मिंश्च पूर्वोक्तयुक्त्या चारित्राचारस्य ज्ञानाद्याचारेभ्यो वैशिष्ट्या|दिना चतुर्विंशतिस्तवद्वयचिन्तनं संभाव्यते, नाऽग्रेतनयोः तृतीयो दर्शनाचारविशुद्धिहेतुकः चतुर्थी ज्ञानाचारविशुद्धिहेतुः। आह च| "नमुकार चउवीसग, किइकम्मालोयणं पडिक्कमणं । किइकम्मपुरा लोइअ, दुप्पडिकंते अ उस्सग्गो ॥१॥ एस चरित्तुस्सग्गो, दसणसुद्धीइ तइअओ होई। सुअनाणस्स चउत्थो, सिद्धाणथुई अकिइकम्मं ॥२॥" दिवसातिचारचिन्तनार्थः प्रथमश्चारित्राचारहेतुः कायोत्सर्गो द्वितीयोऽपि चतुर्विंशतिस्तवद्वयचिन्तनरूपः तद्धेतुरेव कायोत्सर्गः । Jain Education Intem For P 31 7onal Use Only OM.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy