________________
६
सामाचा
रीशत
॥१५९॥
"दुन्निअ हुंति चरित्ते, दंसणनाणेय इक्क इक्को आ" इति वचनात् । इह च सकलकुशलानुष्ठानफलभूताः सिद्धिपदप्राप्ता | श्रावकतासिद्धा एव यदाह-"जिणधम्मे मुक्खफलो, सासयसुक्खो जिणेहिँ पन्नत्तो। नरसुरसुहाई अनुसंगिआई इह किसिपला-18
|तिक्रमणलुब॥१॥" साम्राज्यस्वर्गाद्यपभोगसुखानां च सम्यक फलत्वं न स्यात् यत उक्तं-कह तं भन्नइ सुक्खं सुचिरेण विटा वापर
धिकारः इत्यादिसर्वासामपि क्रियाणां फलं पर्यवसाने एव स्यात् नार्वाक्, वृक्षादावपि फलस्य तथा दर्शनात् , उक्कं च| "मूलाओ खंधप्पभवा दुम्मस्स खधाओपच्छा समुर्विति साहा य ।साह पसाहा विरुहंति पत्त तउसि, पुष्पं च फलं रसो अ॥१॥ तथा च सिद्धं सकलकुशलानुष्ठानस्य सिद्धत्वं सम्यक् फलमिति, ततो युक्तं ज्ञानदर्शनचारित्रफलभूतसिद्धस्मरणं, तदनु श्रीवीरं वन्दते, संप्रति तस्य तीर्थसद्भावेन विशेषतः स्मरणीयत्वात् , तदनु महातीर्थत्वादिना उज्जयन्तालङ्करणं श्रीनेमिनं, ततोऽपि चाऽष्टापद-नन्दीश्वरादिबहुतीर्थनमस्काररूपं 'चत्तारि अट्ट दसे' त्यादि गाथां पठति । एवं चारित्राचारदर्शनाचारज्ञानाचाराणां शुद्धिं विधाय सकलधर्मानुष्ठानस्य श्रुतहेतुकत्वात् तस्य समृद्ध्यर्थ 'सुअदेवयाए करेमि काउस्सग्गं' अन्नत्थेत्यादि पठित्वा श्रुतदेवताकायोत्सर्ग कुर्यात् , तत्र चैकं नमस्कारं चिन्तयति पारयित्वा च तस्याः स्तुतिं पठति, ठा एवं च क्षेत्रदेवता अपि स्मृतिमर्हति, यस्याः क्षेत्रे स्थितिर्विधीयते ततः तस्याः कायोत्सर्गानन्तरं स्तुति भणति, यच्च प्रत्यहं ॥१५९॥
क्षेत्रदेवतास्मरणं तत् तृतीयव्रते अभिक्षावग्रहणावनीयाचनारूपभावनायाः सत्यापनार्थ संभाव्यते, अतः पञ्चमङ्गलभणनपूर्वकं संडासकं प्रमायॊपविशति, यदुक्तं
wjainelibrary.org
For Private & Personal Use Only
Jain Education Intern